पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२
शतश्लोकी।


 कूटस्थे प्रत्यगात्मन्यखिलविधिमनोऽगोचरे ब्रह्मणीशे ॥ ९९ ॥

आदौ मध्ये तथाऽन्ते जनिमृतिफलदं कर्ममूलं विशालं
 ज्ञात्वा संसारवृक्षं भ्रममदमुदिताशोकताऽनेकपत्रम् ।
कामक्रोधादिशाखं सुतपशुवनिताकन्यकापक्षिसंघं
 छित्त्वाऽसंगासिनैनं पटुमतिरभितश्चितयेद्वासुदेवम् ॥ १०० ॥

जातं मय्येव सर्वं पुनरपि मयि तत्संस्थितं चैव विश्वं
 सर्वं मय्येव याति प्रविलयमिति तद्ब्रह्म चैवाहमस्मि |
यस्य स्मृत्या च यज्ञाद्यखिलशुभविधौ सुप्रयातीह कार्यं
 न्यूनं संपूर्णतां वै तमहमतिमुदैवाच्युतं संनतोऽस्मि ॥ १०१ ॥


इति शतश्लोकी समाप्ता॥