पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२८
स्वात्मप्रकाशिका।


बुद्धितादात्म्यसंबंधात्कर्तृत्वं वस्तुतो न हि ||५४||
जलबिंदुभिराकाश न सिक्त न च शुष्यति ।
तथा गंगाजलेनायं न शुद्धो नित्यशुद्धतः ॥५५॥
वृक्षोत्पन्नफलैर्वृक्षो यथा तृप्ति न गच्छति ॥
मय्यध्यस्तान्नपानायैस्तथा तृप्तिन विद्यते ॥ ५६ ।।
स्थाणौ प्रकल्पितश्चोरः स स्थाणुत्वं न बाधते..
स्वस्मिन्कल्पितजीवश्च स्वं बाधितुमशक्यते ।। ५७ ॥
अज्ञाने बुद्धिविलये निद्रा सा भण्यते बुधैः ।।
विलीनाज्ञानतत्कार्ये मयि निद्रा कथं भवेत् ।। ५८ ॥
बुद्धः पूर्णविकासोऽयं जागरः परिकीर्त्यते ।।
विकारादिविहीनत्वाज्जागरो मे न विद्यते ॥ ५९ ॥
सूक्ष्मनाडीशु सचारो बुद्धेः स्वप्नः प्रजायते ॥
सचारधर्मरहिते स्वप्नो नास्ति तथा मयि ॥ ६ ॥
परिपूर्णस्य नित्यस्य शुद्धस्य ज्योतिषो मम ।।
आगंतुकमलाभावारिक स्नानेन प्रयोजनम् ॥ ६१ ।।
देशाभावात्क गंतव्य स्थानाभावारक वा स्थितिः ॥
पूर्णे मयि स्थानदेशौ कल्पितावहमद्वयः ॥ ६२ ॥
प्राणसचारसंशोपात्पिपासा जायते खलु ||
शोपणानहचिद्रूपे मय्येपा जायते कथम् ।। ६३ ॥
नाडीषु पीडयमानासु वायग्निभ्या भवेत्क्षुधा ॥
तयोः पीडनहेतुत्वात्संविद्रूपे कथ मयि ।। ६४ ॥
शरीरस्थितिशैथिल्यं श्वेतलोमसमन्वितम् ॥
जरा भवति सा नास्ति निरशे मयि सर्वगे ।। ६५ ॥
योपित्क्रीडा सुखस्यातर्ग;ढय यौवन किल ।
आत्मानदे परे पूर्णे मयि नास्ति हि यौवनम ।। ६६ ॥