पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्ववेदान्तसिद्धानसारमंग्रहः ।१३३


विपक्षलाफै परिदृयमानान्विचार्य को ना वितिं न यानि ॥२८॥
श्रुत्या निरनं मुग्यतारनम्प प्रभातमारन्य मनोनार ।
औपाधिक तनु न बारनर चढालार को बानि न यानि ॥१७॥
सालोक्यमामीप्यमापनादिभदस्त मार्गविशेषगमः ।
न कर्मनिदस्य दुनिव्वनि रिचाय की वारितिं न यानि ॥२८॥
यत्रास्ति लोके गनिनारतम्य उजावावाधिनमा सनम !
यह नहर दुग्यमानीयानोन्य को या विनि न पानि ॥३९॥
को नाम लोक पुरषा विचकी विनश्वन मग गादी।
युयानि नियमनमाणा गर्थव माहन्मियमाणानन ॥४०
मुग्य किमा यत्र विचार्यमाणं गृहऽपि या योपिनि या पार्थे ।
मायानमोऽधानमनपा य त र मुन्ति विकरायाः ॥ १॥
अविचारितरमणीय नायरफलापम माया ।
अज्ञान'नुपभीन्य न तु नाना योपिनि वा पदाः ॥१२॥
गतेऽपि नोये मुपिर कुलींग हानु मानी मियन विमास ।
यथा तथा गहमुखानुरनी विनाममायानि नगे अंगण ॥४३॥
कोगक्रिमिन्नतुभिगमंहमावेष्टय चविष्टय च गुमिमिन्टन ।
स्वय विनिर्गन्तुमगन ग्य मलाग्नटन निगराने च नमः ॥ ४४||
यथा तथा पुत्रकम्वमित्रग्नेहानुथिनी गृहस्थः ।
कटापि वा तान्पम्मुिन्य गहागन्तु न गनी भियत गुधैव ॥४५॥
कारागृहग्याम्य च को विशेष प्रभ्यते साधु विचार्यमाणे ।
मुक्ते प्रतीपत्वमिहापि पुन' कांतामुखाभ्युन्थिनमाहपागः ॥४६॥
गृहस्पृहा पादनिवदशृग्याला कातामुताशा पटुफटपाम ।
शीर्षे पतर्यगनिहिं साक्षात्प्राणान्तहेतु प्रवला धनागा ||४७||
आगापागगतेन पाशितपदो नोस्थातुमेव क्षमः
कामक्रोधमदादिभिः प्रतिभटैः संरक्ष्यमाणोऽनिगम् ।