पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४५
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


तस्मादानित्ये स्वर्गादौ साधनविन चोदितम् ।
नित्य नैमित्तिक चापि सर्व कर्म समाधनम् ।। १७२ ।।
मुमुक्षुणा परित्याज्यं बालभावमभीप्सुना।
मुमुक्षोरपि कर्मातु श्रवणं चापि माधनम् ॥ १७३ ॥
हस्तवद्र्य तस्य स्वकार्य साधयिष्यति ।
यदा विभते दीपो भाजकरणमणा ||१७४||
तथा श्रवणजो बोधः पुसी विहितकर्मणा ।
अत सापेक्षित ज्ञानमथवापि समुत्रयम ॥१७॥
मोक्षस्य साधनमिति वदान्त बलवादिनः ।
मुमुक्षार्युल्यते त्याग' कर विहिनकर्मणः ॥१७॥
इति का न कर्तव्या मृढवन्पण्टिनोत्तमै ।
कर्मण फलमन्यत्तु श्रवणस्य फल पृथक ॥ १७७ ॥
वैलक्षण्य च सामान्योचोभयत्राधिकारिण
कामी कर्मण्यधिकृतो निष्कामी श्रवणे मत' ।। १७८ ॥
अर्थी समर्थ इन्यादि लक्षण कर्मिणो मतम् ।।
परीक्ष्य लोकानित्यादि लक्षण मोक्षकाक्षिणः | १७९ ॥
मोक्षाधिकारी संन्यासी गृहस्य किल कर्मणि ।
कर्मण. साधन भार्यास्युक्नुवादिपरिग्रहः ॥ १८०
नैवान्यसाधनापेक्षा शुरूषोस्तु गुरु बिना ! -
उपर्युपर्यहकारो वर्धते कर्मणा भृशम् ।। १८१ ॥
अहकारस्य विच्छित्तिः श्रवणेन प्रतिक्षणम् ।
प्रवर्तक कर्मशास्त्र ज्ञानशास्त्रं निवर्तकम् ||१८२॥
इत्यादिवपरीत्य तत्साधने चाधिकारिणो !
द्वयो' परस्परापेक्षा विद्यते न कदाचन ।।१८३॥
सामन्योश्चोभयोस्तद्वदुभयत्राधिकारिणोः ।

१०