पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४९
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


नैवान्यथा सिध्यति साध्यमापनानःप्रगादे विफलः प्रयत्नः ॥१९॥
चित्त च दृष्टिं करण तथान्यठेकत्र वनाति हि लक्ष्यभत्ता ।
किंचित्प्रमाद सति लल्यभेतर्वाणप्रयोगो विकलो या तथा २२०
सिद्धश्चित्तसमाधानममाधारणकारणम् ।
ग्रतस्ततो मुगुक्षणा भवितव्य सदामुना ॥ २२१ ॥
अत्यततीववैराग्य फललिप्सा महत्तरा।
तदेतदुभय विद्यान्ममाधानम्य कारणम ॥ २ ॥
बहिरंग श्रुति प्राह नामचर्यादिमुक्तये ।
शमादिपटकमेवैतदतरग विबुधाः ॥ १५ ॥
अतरग हि वलयद्वहिरगाद्यतस्ततः ।
शमादिपदक जिज्ञासोरवध्य भाग्यमातरम् ।। २६४ ॥
अतरगविहीनस्य कनवणकोटय ।
न फलन्ति यथा यो(रधीरस्यान्तमपट. ॥ १२ ॥
ब्रह्मात्मैकन्यविज्ञानाद्यहिद्वान्मोक्नुमिन्छति ।
ससारपागवत्र तन्मुमुक्षस्य निगद्यते ।। ०२६ ॥
साधनाना तु सर्वेषा मुमुक्षा मूलकारणम् ।
अनिच्छोरप्रवृत्तस्य क शृतिः क नु तत्फलम ।। २२७ ।।
तीवमध्यममदातिमदभेटाश्चतुर्विचा. !
मुमुक्षा तत्प्रकाराऽपि कार्यते शृयता बुधै ॥ २२८ ।।
तापैत्रिभिनित्यमनकरूपै., सतप्यमानो क्षुभितातरामा ।
परिग्रह सर्वमनर्थबुद्धया, जहाति सा तीनतरा मुमुक्षा ॥ २२९ ।।
तापत्रय तीवमवेक्ष्य वस्तु दृष्ट्या कलत्र तनयान्विहातुम् ।
मध्ये इयोर्लोटनमात्मनो यत्सैपा मता माध्यमिकी मुमुक्षा ॥२३॥
मोक्षस्य कालोऽस्ति किमद्य में त्वरा भुक्त्वैव भोगान्कृतसर्वकार्यः।
मुक्त्यै यतिष्येऽहमथेति बुद्धिरेपैव मदा कथिता मुमुक्षा ॥२३१॥