पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१८३

एतत् पृष्ठम् परिष्कृतम् अस्ति

१८४ सर्ववेदान्तसिद्धान्तसारसंग्रहः । यं न प्रकाशयति किंचिदिनोऽपि चद्रः नो विद्युतः किमुत वह्निरयं मिताभः । यं भान्तमेतमनुभाति जगत्समरत सोऽयं स्वय-रफुरति सर्वदशासु चात्मा ।। ६२२ ॥ आत्मनः सुखरूपत्वादानदत्वं स्वलक्षणम् । परप्रेमास्पदत्वेन सुखरूपत्वमात्मनः ॥ ६९३ ॥ सुखहेतुषु सर्वेषा प्रीतिः सावधिरीक्ष्यते । कदापि नावधिः प्रीतेः स्वात्मनि प्राणिनां क्वचित् ॥ ६२४ ॥ क्षीणेंद्रियरय जीर्णस्य संप्राप्तोत्क्रमणस्य वा । अस्ति जीवितुमेवाशा स्वात्मा प्रियतमो यतः ॥ ६२५ ॥ आत्मातः परमप्रेमास्पदः सर्वशरीरिणाम् | यस्य शेषतया सर्वमुपादेयत्वमृच्छति ॥ ६२६ ॥ एष एव प्रियतमः पुत्रादपि धनादपि । अन्यस्मादपि सर्वस्मादात्मायं परमान्तरः ॥ ६२७ ।। प्रियत्वेन मत यत्तु तत्सदा नाप्रिय नृणाम् | विपत्तावपि सपत्तौ यथात्मा न तथापरः ॥ ६२८ ॥ आत्मा खलु प्रियतमोऽसुभृता यदर्था भार्यात्मजाप्तगृहवित्तमुखाः पदार्थाः । वाणिज्यकर्पणगवाबनराजसेवा- भैषज्यकप्रभृतयो विविधाः क्रियाश्च ॥ ६२९ ।। प्रवृत्तिश्च निवृत्तिश्च यच्च यावच्च चेष्टितम् । आत्मार्थमेव नान्यार्थं नातः प्रियतमः परः ॥ ६३० ॥ तस्मादात्मा केवलानदरूपो यः सर्वस्माद्वस्तुनः प्रेष्ठ उक्तः । यो वा अस्मान्मन्यतेऽन्य प्रियं य सोऽय तस्मान्छोकमेवानुभुक्ते ॥६३१।।