पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ववेदान्तसिद्धान्तसारसंग्रहः । निःशेषवामनानाय पिगैननिहराये ॥ ८.१ ॥ जाननिष्ठातपराय नेर गपियुयते । कर्मणो नाननिहायान निष्पनि माथिनिः ।। ८५६ ॥ परस्परविरुद्धवारमोमिनस्वभावः। कर्तृत्वभावनापूर्व कर्ग सान रिक्षगग ॥ दहान्ममुद्धेविन्रित्य नानं करिये । अज्ञानमूलकं कर्म ान नभवनागरम ॥ ८५४ ॥ जानेन कर्मणो योग, कार्य मिति नरिणा। महयोगो न घटने गया निगिरतेजनाः ॥ ८५.॥ निमपोन्मेषयोपि नथैव जानकर्मणी । प्रतीची पथ्यत धना धुन नानाविकानम् । प्रन्यप्रवणचित्तप्य कुनः कर्मणि योग्यता ॥ .. || जानकनिष्ठानिन्तस्य मिशीनचारकामोऽग्निहि कमरे । तदेव कास्य नदेव मच्या तंदर नव नानाध्यदलि८५७॥ बुद्धिकल्पितमानिन्यभाग्न ग्नानमात्मनः । तेनैव शुद्धिरंतस्य न मुदा न जलन च ॥ ८५८ ॥ स्वम्बरूपे मन स्थानमनुष्टान तदियो । करणत्रयमाप्य यत्तामृषा तदसन्यतः ।। ८५९ ॥ विनिपिझ्याखिल दृश्य स्वम्वल्पेण या स्थितिः । मा सध्या नदनुष्ठान तान तनि भोजनम् ॥ ८६०॥ विज्ञातपरमार्थाना शुद्धसत्त्वान्मना सताम् । यतीना किमनुष्ठान स्वानुसधि विना परम् ॥ ८६१ ॥ तस्मानियान्तर त्यक्त्या ज्ञाननिष्टापरो यतिः । मदात्मनिष्टया तिष्टेन्निश्चलस्तत्परायणः ॥ ८६२ ।। कर्तव्य स्त्रोचित कर्म योगमारोदुमिन्छता ।