पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५१
विवेकचूडामणिः ।


 तनाविद्यातिमिरजनितान्साधु दावा विकल्पान
  ब्रह्माकृत्या निवसति सुख निष्क्रियो निर्विकल्प ॥ ३५६ ।।
समाहिता ये प्रविलाप्य वाह्य श्रोत्रादि चेतः स्वमह चिदात्मनि
त एव मुक्ता भवपाशवधैर्नान्ये तु पारोक्ष्यकथाभिवायिनः ॥ ३५७ ॥
उपाधिभेदारवयमेव भिद्यते चौपाध्यपोहे स्वयमेव केवलः ।
तस्मादुपापिलयाय विद्वान्वसेत्सदा कल्पसमाधिनिष्ठया ॥ ३५८ ॥
  सति सत्तो नरो याति सद्भाव होकनिष्टया ।
  कीटको भ्रमर ध्यायन्भ्रमरत्वाय कल्पते ॥ ३५९ ॥
क्रियातरासक्तिमपारय कीटको ध्यायन्यथालिं ह्यलिभावमृच्छति ।
तथैव योगी परमात्मतत्त्व ध्यात्वा समायाति नटेकनिष्टया ॥ ३६० ॥
अतीव सूक्ष्म परमात्मतत्व न स्थूलदृष्ट्या प्रतिपत्तुमर्हति ।
माधिनात्यतसुसूक्ष्मवृत्या ज्ञातव्यमारतिशुद्धबुद्धिमि ॥३६१।।
यथा सुवर्ण पुटपाकशोधितं त्यक्त्वा मल स्वात्मगुण समृच्छति ।
तथा मन' सत्त्वरजस्तमोमल ध्यानेन सत्यज्य समेति तत्त्वम् ॥३६२।।
निरतराभ्यासवशात्तदित्य पक्क मनो ब्रह्मणि लीयते यदा ।
तदा समाधिः स विकल्पवर्जितः स्वतोऽद्वयानंढरसानुभावकः ॥३६३।।
समाधिमाऽनेन समस्तवासनाग्रंथीवनाशोऽखिलकर्मनाशः ।
अतर्वहिः सर्वत एव सर्वदा स्वरूपविस्फूतिरयत्नतः स्यात् ॥३६४॥
  श्रुतेः शतगुण विद्यान्मनन मननादपि ।
  निदिध्यास लक्षगुणमनत निर्विकल्पकम् ॥ ३६५ ॥
निर्विकल्पकसमाधिना स्फुट ब्रह्मतत्त्वमवगम्यते ध्रुवम् ।
नान्यथा चलतया मनोगतेः प्रत्ययातरविमिश्रित भवेत् ॥३६६॥
अतः समाधत्स्त्र यतेंद्रियः सदा निरतर शांतमनाः प्रतीचि ।
विध्वसय ध्वातमनाद्यविद्यया कृत संदेकत्वविलोकनेन ॥ ३६७ ॥
  योगस्य प्रथम द्वारं वानिरोधोऽपरिग्रहः ।