पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५४
विवेकचूडामणिः ।


  स्वय विश्वमिद सर्व स्वस्मादन्यन्न किंचन।।३८९॥
अंतः स्वयं चापि बहिः स्वयं च स्वयं पुरस्तात्स्वयमेव पश्चात् ।
स्वयं हवाच्या स्वयमप्युदीन्यां तथोपरिष्टात्स्वयमप्यधस्तात् ॥ ३९० ॥
तरंगफेनभ्रमबुद्बुदादि सर्वं स्वरूपेण जल यथा तथा ।
चिदेव देहाद्यहमंतमेतत्सर्व चिदेवैकरस विशुद्धम् ॥ ३९१ ॥
 सदेवेदं सर्व जगढक्गत वाड्मनसयोः
  सतोऽन्यन्नारत्येव प्रकृतिपरसीम्नि स्थितवतः।
 पृथक् किं मृत्स्नायाः कलशघटकुभाधवगत
  वदत्येष भ्रांतस्त्वमा मायामदिरया ॥ ३९२ ॥
 क्रियासमभिहारेण यत्र नान्यदिति श्रुतिः ।
 ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिवृत्तये || ३९३ ॥
आकाशवन्निर्मलनिर्विकल्पनिःसीमनिष्पंदननिर्विकारम् ।
अंतर्बहिःशून्यमनन्यमद्वय स्वय पर ब्रह्म किमस्ति बोध्यम् ॥ ३९४ ।।
 वक्तव्य किमु विद्यतेऽत्र बहुधा ब्रह्मैव जीवः स्वय
  ब्रह्मेतज्जगढातत नु सकलं ब्रह्माद्वितीय श्रुतेः ।
 ब्रह्मैवाहमिति प्रबुद्धमतयः सत्यक्तबाह्या• स्कुट
  ब्रह्मीभूय वसति सततीचदानदात्मनैव ववम् ।। ३९५ ॥
 जहि मलमयकोशेऽहधियोत्थापिताशा
  प्रसभमनिलकल्पे लिंगदेहेऽपि पश्चात् ।
 निगमगदितकीर्ति नित्यमानदमूर्ति
  स्वयमिति परिचीय ब्रह्मरूपेण तिष्ठ !! ३९६ ॥
 शवाकार यावद्भजति मनुजस्तावदशुचिः
  परेभ्यः स्यात्लेगो जननमरणव्याधिनिलयः ।
 यदात्मानं शुद्ध कलयति शिवाकारमचल
  तदा तेभ्यो मुक्तो भवति हि तदाह श्रुतिरपि ॥ ३९७ ॥