पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६८
विवेकचूडामणिः ।


 प्रियाप्रिये न स्पृशतरतथैव च शुभाशुभे ।। ५४६ ॥
स्थूलादिसंबंधवतोऽमिमानिनः सुखं च दुःख च शुभाशुभे च ।
विध्वस्तबंधस्य सदात्मनो मुनेः कुतः शुभं वाप्यशुभ फलं वा ।। ५४७ ।।
 तमसा प्रस्तबद्भानादप्रस्तोऽपि रविर्जनैः ।
 ग्रस्त इत्युच्यते भ्रांत्या ह्यज्ञात्वा वस्तुलक्षणम् ।। ५४८ ॥
 तदेहादिबंधेभ्यो विमुक्तं ब्रह्मवित्तमम् ।
 पश्यति देहिवन्मूढाः शरीराभासदर्शनात् ।। ५४९ ।।
 अहिनिर्बयनी वाऽयं मुक्त्वा देह तु तिष्ठति ।
 इतस्ततश्चाल्यमानो यत्किचित्प्राणवायुना ।। ५५० ।।
 स्रोतसा नीयते दारु यथा निम्नोन्नतस्थलम् |
 देवेन नीयते देहो यथाकालोपभुक्तिषु ।। ५५१ ॥
 प्रारब्धकर्मपरिकल्पितवासनाभिः
  संसारिवञ्चरति मुक्तिषु मुक्तदेहः ।
 सिद्धः स्वय वसति साक्षिवदत्र तूष्णी
  चक्रस्य मूलमिव कल्पविकल्पशून्यः ।। ५५२ ।।
 नैवेद्रियाणि विषयेषु नियुक्त एप
  नैवाणयुक्त उपदर्शनलक्षणस्थः ।
 नैव क्रियाफलमपीषवेक्षतेस
  स्वानंदसांद्ररसपानसुमत्तचित्तः ।। ५५३ ॥
लक्ष्यालक्ष्यगतिं त्यक्त्वा यस्तिष्ठत्केवलात्मना ।
शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः ॥ ५५४ ॥
'जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः ।
उपाधिनाशाद्रौव सब्रह्माप्योति निर्द्वयम् ॥ ५५५॥
शैलूषो वेषसद्भावाभावयोश्च यथा पुमान् ।
तथैव ब्रह्मविच्छेष्ठः सदा ब्रह्मैव नापरः ।। ५५६ ।।