पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/४

पुटमेतत् सुपुष्टितम्

श्रीशंकराचार्यविरचितप्रकरणग्रंथसंग्रहः ।

॥ अपरोक्षानुभूतिः ॥

श्रीहरिं परमानदमुपदेष्टारमीश्वरम् ।
व्यापक सर्वलोकाना कारण त नमाम्यहम् ।। १ ||
अपरोक्षानुभूतिर्वै प्रोच्यते मोक्षसिद्धये ।
सद्भिरेषा प्रयत्नेन वीक्षणीया मुहुर्मुहुः ॥ २ ॥
स्ववर्णाश्रमधर्मेण तपसा हरितोपणात् ।
साधनं प्रभवेत्पुसा वैराग्यादिचतुष्टयम् || ३ ||
ब्रह्मादिस्थावरान्तेषु वैराग्य विषयेष्वनु ।
यथैव काकविष्टाया वैराग्य तद्धि निर्मलम् || ४ ||
नित्यमात्मस्वरूप हि दृश्य तद्विपरीतगम् ।
एव यो निश्चय सम्यग्विवेको वस्तुनः स वै ।। ५ ।।
सदैव वासनात्यागः शमोऽयमिति शब्दितः ।
निग्रहो बाह्यवृत्तीना दम इत्यभिधीयते ।। ६ ।।
विषयेभ्यः परावृत्ति परमोपरतिहिं सा ।
सहन सर्वदुःखाना तितिक्षा सा शुभा मता ॥ ७ ॥
निगमाचार्यवाक्येषु भक्ति' श्रद्धेति विश्नुता ।
चित्तैकाग्र्य तु सल्लक्ष्ये समाधानमिति स्मृतम् ॥ ८ ॥
ससारबधनिर्मुक्तिः कथ मे स्यात्कदा विभो ।