पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/५७

पुटमेतत् सुपुष्टितम्
५४
स्वात्मनिरूपणम् ।


झंकृतिहुकृतिशिंजितबृंहितमुखविविधनादभेदोऽहम् ।
झटितिघटितात्मवेदनदीपपरिरफुरितहृदयभवनोऽहम् ।। १२५ ॥
ज्ञानमहं ज्ञेयमहं ज्ञाताऽहं ज्ञानसाधनगणोऽहम् ।
ज्ञातज्ञानज्ञेयविनाकृतमस्तित्वमात्रमेवाहम् ॥ १२६ ॥
तत्त्वातीतपदोऽहं तनुरहमस्मीतिभावरहितोऽहम् ।
तामसदुरधिगमोऽहं तत्त्वपदबोधबोध्यहृदयोऽहम् ॥ १२७ ॥
"दैवतदैत्यनिशाचरमानवतिर्यड्महीधरादिरहम् ।
देहेंद्रियरहितोऽहं दक्षिणपूर्वादिदिद्विभागोऽहम् ।। १२८ ॥
धर्माधर्ममयोऽहं धर्माधर्मादिबधरहितोऽहम् ।
धार्मिकजनसुलभोऽहं धन्योऽहं धातुरादिभूतोऽहम् ॥ १२९ ॥
नामादिविरहितोऽहं नरकस्वर्गापवर्गरहितोऽहम् ।
नादान्तवेदितोऽह नानागमनिखिलविश्वसारोऽहम् ॥ १३० ॥
परजीवभेदबाधकपरमार्थज्ञानशुद्धचित्तोऽहम् ।
प्रकृतिरहं विकृतिरहं परिणतिरहमस्मि भागधेयानाम् ॥ १३१
फणधरभूधरवारणविग्रहविधृतप्रपचसारोऽहम् ।
फालतलोदितलोचनपावकपरिभूतपंचबाणोऽहम् ।। १३२ ।।
बद्धो भवामि नाह बधान्मुक्तस्तथापि नैवाहम् ।
बोध्यो भवामि नाह बोधोऽह नैव बोधको नाहम् ॥ १३३ ॥
भक्तिरहं भजनमहं मुक्तिरहं मुक्तियुक्तिरहमेव ।
भूतानुशासनोऽह भूतभवद्भव्यमूलभूतोऽहम् ॥ १३४ ।।
मान्योऽहमस्मि महतां मंदमतीनाममाननीयोऽहम् ।
मदरागमानमोहितमानसदुर्वासनादुरापोहम् ।। १३५ ॥
यजनयजमानयाजकयागमयोऽह यमादिरहितोऽहम् ।
यमवरुणयक्षवासवराक्षसमरुदीशवह्निरूपोऽहम् ॥ १३६ ॥
रक्षाविधानशिक्षावाक्षितलीलावलोकमहिमाऽहम् ।

.