पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १७ सम्पादनम् । विद्याप्रचारोद्यतानवद्यमतिभिर्यक्तवक्तृत्वलेखनशक्तिभाग्भिः पूज्यश्रीविद्याविजयैरस्य पुनःप्रकाशनार्थं अमदावादनगरस्थ- श्रीआनन्दजीकल्याणजीसभाकार्यवाहका उपदिष्टास्तैरुपदेशः प्रमा- णीकृतः । ततः पूज्यैरस्य नूतनपद्धत्या सम्पादन मक्षमादिष्टम् अनुग्रहेण सम मया तेषामादेशः स्वीकृतः । अत्र मूलपाठस्तु पूर्वप्रकाशितपुस्तकादेव गृहीतः । तत्र यो यः पाठोऽशुद्धोऽसम्बद्धश्च प्रतिभातोऽस्माक स स हैमवृहवृतिवृह क्यासलघुवृत्तिहस्तलिखितप्रख्यादीना प्रन्थानां पर्यालोचनया शोधितः। कापि तत्पार्थे एव ( ) इतिचिह्नान्तर् अस्मन्मतिफल्पितः शुद्धपाठोऽलेखि । शीघ्रबोधार्थं सन्धिविघटनं समासेऽसमासेऽपि च यथावश्यक विवक्षानोऽकारि । बाळबोधार्थं सरल ९ बाल टिप्प्णं ’ समासतो यथावश्यक मया कृतम् । एवमन्यदपि यद् यदावश्यकं प्रतिभात तत् तद् व्यधायि । शिष्टछानणा तुष्टयेऽत्र सप्तपरिशिष्टानि योजितानि । खेडानगरादवाप्तहस्तलिखितप्रतिद्वयात् पाठान्तराणि गृहीत्वाऽत्र तुर्थे परिशिष्टं सम्पादितानि । तयोरेक पुस्तकं ४९ पत्रात्मकमस्ति तस्मान्ते च “ हीररत्नम्नरिशिप्यलब्धिरत्नसिद्धिरनपठनार्थ " इति लिखितमस्ति । द्वितीयं चाष्टपत्रात्मक मञ्जुलक्षरस्तितस्मात कलावता लाभाय तदेकपत्रम्य यन्त्रात प्रतिलिपी ( ब्लॅक ) कारित, मा चात्र पुस्तके नियोजिता । द्वयोः प्रयोः क्रमशः क’ ‘ख’ इति सने निर्धारिते स्तः । एतद् द्वयमपि कविराजो दयरत्नोत्तरपरम्पराशिंष्यभाग्थरत्नग्रतिमेहं प्रदत्तवान् एतदर्थं तस्मै धन्यवाद चिंतरामि । अत्र ससने ग्रन्थे मया ये पन्था उपयुक्त कर्तुप्रकाशकानामनुग्रह मन्ये । विषयानुक्रमकारिणं चिह्नद्वयें श्रीराम गोपालाचार्ये च बहुमन्ये ।