पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/१७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ ॐ९ ॥ ॥ अथ द्वितीयाध्याये प्रथमः पादः ॥ त्रि-चतुरस्तिट्टचतट् स्यादौ । २ । १ । १ । स्त्रियामिति वर्तते । स्यादौ परे सीख़योस्त्रिचतुरोएँ थासंख्यं तिसृ चतसृ इत्येतौ स्याताम् । तिस्रः, चतस्रः तिसृषु , चतसृषु, प्रियतिसा, प्रियचतसा ना । प्रियतितृ कुलम् , प्रियत्रि कुलम् । स्यादाविति किम् ? प्रियत्रिकः । प्रियचतुष्कः ॥ १ ॥ ऋतो रः स्वरेऽनि । २ । १ । २ । तिसृचतसृस्थस्य ऋतः स्वरादौ परे रः स्यात् । अनि नविषयादन्यत्र । तिस्रः, चतस्रः, पियतिनौ, प्रियचतस्रौ । स्वर इति किम् ? तिसृभिः, चतसृभिः । अनीति किम् ? तिसृणाम् , चतसृणाम् ॥ २ ॥ । जराया जरस् वा । २ । १ । ३ । स्वरादौ स्यादौ परे जराया जरस् वा स्यात् । जरसौ जरसः । जरे, जराः । अतिजरसौ, अतिजरौ । अतितर सम्, अतिजरम् कुलम् ॥ ३ ॥ अपोऽभे । २ । १ । ४ । भादौ स्यादौ परे अपो अद् स्यात् । अङ्गि, स्वजेथाम् भ इति किम् ? अप्सु ॥ ४ ॥ आ रायो व्यञ्जने । २ । १ । ५ । व्यञ्जनादौ स्थायादौ परे रंशब्दस्य आः स्यात् । राः,