पृष्ठम्:श्रीसुबोधिनी.pdf/१०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
९८
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


न्त्यथापि हीति ।। हे देव सर्वपूज्य, क्रियायां श्रौत्यां तान्त्रिक्यां च नामरूपे प्रतियन्ति । विष्णोर्नु कं, तदस्य प्रियम्, इदं विष्णुः, प्रतद्विष्णुः, षडक्षरादिरामादिमन्त्राश्च । यस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्यायेद्वषट् करिष्यनितिश्रुतेर्ध्यानादिविधानाच्च । नामरूपाभावे ध्यानं मन्त्रश्च नभवेताम् । इमामेवोपपत्तिमाह हिशब्दः। अत एव तदन्यथानुपपत्त्या प्रतियन्ति । यतः प्रतियन्ति । अतः प्राकृतत्वाभावाद्दिव्यान्येव तान्यानन्दमयानीत्यऽध्यवसीयन्ते ॥ ३५ ॥

 एवं सर्वाण्येव रूपाणि नामान्यानन्दमयानीति तानि सर्वपुरुषार्थसाधकानि निरूपितानि । तैः फलमाह-


 शृण्वन् गृणन् संस्मरयंश्च चिन्तयन्
 नामानि रूपाणि च मङ्गलानि ते॥
 क्रियासु युष्मञ्चरणारविन्दयो-
 राविष्टचित्तो न भवाय कल्पते ॥ ३६॥


 शृण्वन् गृणन्निति ॥ साङ्गानि कर्माणि वैदिकान्यवश्यं फलदातृणि । यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु *। न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतमिति स्मृतेः । सम्पूर्णं चेन्जातं, फलं जनयेदेव । तच्च फलं मोक्ष एवेति स्वर्गपदविचारे निवन्धे निरूपितम् । तदेवात्राप्याह ।। ते नामानि शृण्वन् परैरुचारितानि रूपाणि च कीर्त्य॑मानानि ये शृण्वन्ति, तदनुगृणन्ति । उभयविधान्यपि श्रोतरि सति । अन्यदा स्मरन्ति । तदपि स्मरणं ध्यानरूपमिति संस्मरणमुक्तम् । चकारात् स्मारयन्नुपदेशादिदानेन श्रावयन् वादयन्नपि चिन्तयन् योगाङ्गध्यानत्वेन तथैव चित्तनिरोधेन नामावृत्तिर्नामध्यानम् । अप्रयत्नश्चित्तव्यापारः स्मरणं, सप्रयत्नश्चित्तव्यापारश्चिन्तनमिति-