पृष्ठम्:श्रीसुबोधिनी.pdf/२३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
जन्मप्रकरणम्अध्यायः


पूर्वाभिप्सितस्य प्रियस्य निमित्तमित्यर्थादनेनैव शब्देन लभ्यते नच भगवत्प्रियार्थमिति शङ्कनीयं लक्ष्म्यपेक्षया तासु सौंदयाधिक्याभावात् देवानां स्त्रीत्वेनावतरणेऽपि तत्सम्भवादिति ॥२३॥ वासुदेवकलेत्यत्र पूर्वश्लोके पृरुषोत्तमानरूपणादत्र तत्कलेत्येतावतैव चारितार्थेऽपि यद्वासुदेवपदोपादानं तत्तात्पर्यमाहुः । सात्विकेत्यादिय इति व्यहमुख्योवताराधिकारी अनन्त इति सप्तमी । तथाचानन्ते वासुदेवांश उच्यते तेनानन्तस्य योंशी सः पुरुषोत्तमस्य रूपान्तरं नतु पुरुषोत्तम इति बोधनार्थं वासुदेवपदामित्यर्थः । ननु तर्हि वासुदेवकलानन्तपदयोः सामानाधिकरण्येन कथमुक्तिरित्यत आहुः। कालात्मेत्यादि। चाप्यर्थे तथाचैकरूप्यादेककार्यकारित्वाश्चतथोक्तिरित्यर्थः । नचानन्तस्य तथा सामर्थ्ये विद्यमाने तत्र वासुदेवकलासत्ताकथनस्य किं प्रयोजनमाहुः । तत्रेत्यादि । तथाच कलाद्वारा तत्र वासुदेवावेशबोधनार्थं तदुक्तिरित्यर्थः । नन्वत्र वासुदेवावेशस्य किंप्रयोजनमित्याकांक्षायां टिप्पण्यां विवेचयन्ति । अत्र पूर्वेत्यादि । आवेशरूपा स्थितिरिति । वन्ह्ययोगोलकन्यायेन स्थितिः लीलास्कन्धार्थः स्यादिति तल्लीलात्वेन रूपेण स्कन्धार्थः स्यात् । ननु पुरुषोत्तमलीलात्वेन रूपेण तथा सति स्कन्धार्थाननुगम इत्यर्थः । नोक्तदुषणमिति । तेन रूपेण स्कन्धार्थत्वाभावात् न प्रतिपाद्याननुगमरूपं दुषणमित्यर्थः । तर्हीत्यादि । यदि बलदेवेन पुरुषोत्तमस्य नानुशयनं तर्हि वलदेवेऽनुशयननिरूपणे किं तात्पर्यमित्यर्थः । एकवादिति। यथा आनन्दमयविद्यासद्विद्याशाण्डिल्यविद्याप्रभृतिषु तत्तत्प्रकारभेदेन भिन्नतया प्रतीयमानमपि सर्ववेदान्तप्रत्ययत्वाद्देकमेव ब्रह्मोच्यते तदित्यर्थः तदेतद्स्फुटी कुर्वन्ति । पूर्वोक्तेत्यादि । अंशत्वादिति पुरुषोत्तमांशत्वातु तत्रापि तथानिरूपणमिति बलदेवेऽपि तदावेशितवेशनिरूपणं मूलचरित्रमिति परम्परया तथा तथा च न प्रतिपाद्या ननु गमेनापि स्कन्धार्थाद्वहिर्भाव इत्यर्थः। तेन तद्वारा यो भक्तनिरोधः सोऽपि मलचरित्रत्वेनैव फलिष्यतीतितात्पर्यामितिभावः एवमिति । वलदेवचरित्रमूलचरित्रयोरैक्यं । यथेत्यादि । तथाच लोको बाह्यमेवगृह्णाति नान्तरमतस्तत्प्रतीत्या न चरित्रैक्यमितिभावः एकस्यैवानेकत्वे दृष्टान्तवक्तुमाहुः । अतएवेत्यादि । यत एकस्यैव द्विधात्वं अत एव तथा चतुयूँहरूपेण प्राकट्यं मथुरायां व्यूहान बहिरवस्थाप्यान्तः स्वस्य प्रा-