पृष्ठम्:श्रुतबोधः.djvu/३३

पुटमेतत् सुपुष्टितम्
३१
संस्कृत तथा भाषाटीका सहितः


तं-आख्यातम् । तोटकम् । च० अ० १२, ग. स, स, स स, यतिः ६, ६, ॥s, ॥s,॥s, ॥s, ॥ २८॥

 भाषा-हे अपरिमित रतिवाली! हे सघन और पुष्ट स्तनों के भार से नम्र हुई ! जिस छन्दमें तीसरा छटवां, नववां और अन्त्य का अक्षर गुरु हो, उसको तोटकवृत्तं कहते हैं ॥ २८ ॥

भुजङ्गप्रयातं छन्दः।

 यदाद्यं चतुर्थं तथा सप्तमं स्यात्तथैवाक्षरंह्रस्वमेकादशाद्यम् । शरच्चन्द्रविद्वेषिवक्त्रारविन्दे तदुक्तं कवीन्दैर्भुजङ्गप्रयातम् ॥ २१ ॥

 अन्वयः-हे शरच्चन्द्रविद्वेषिवकारविन्दे,यदा आद्यं चतुर्थं सप्तमं तथा एकादशाद्य अक्षरं ह्रस्वं चेत् (तदा) कवीन्द्रैः तत् भुजङ्गप्रयातं उक्तम् ॥२९॥

 अर्थः-- -शरदः-ऋतोः चन्द्रस्य विद्वेषि-शत्रु भूतं वक्त्रमेवारविन्दं - कमलं यस्याः तत्सम्बुद्धौ,यदा-यस्मिन् पद्ये, आद्यं -प्रथमम्, चतुर्थम् -तुर्यम्,सप्तमम्, तथा-इत्थं एकादशाद्यं दशममक्षरं-वर्णः- ह्रस्वं