पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
(४०)

नो चेत्ते पापयोगोऽस्त्विति गुरुकथनात्तेन तत्सत्कृतं
श्रुत्वेत्थं बादशाहो मनसि धिगिति यत्प्रोक्तवान्मां दुरीहम् ।।६॥

श्रुत्वा तन्मृत्युवार्तामकथयत गुरुः कश्चिदद्यैव यातु
शीर्षं देहं छलेनानयतु मम हितं जायते तत्कृतं हि ।
श्रुत्वा चाण्डाल एकः पुरमगमदहो पातशाहस्य तस्य
गन्त्रीं घासेन पूर्णा पटनमुपगतस्तां च विक्रेतुकामः ॥ ७॥

घासे निक्षिप्तशीर्पोऽविदित उपगतो मापवालं निवासं
दृष्टो गोविन्दसिंहैः सुत इति कथितो रंघडेटोऽस्मदीयः।
तद्दग्ध्वा तत्स्थलं सोरचयत पुनराश्वेव शिष्यैश्च देहो
दिल्ली प्राप्तश्च दग्धो रचितवरतलः पूजितः सर्वलोकैः ॥ ८॥

शोकानों वाक्प्रवन्धं व्यरचत समुपालम्भजालं विलिख्य
पत्रे राजानमुाः प्रतिप्रहितनरस्तत्करे दत्तपत्रः ।
प्रायात्स्वीयालयं सोऽकथयत पुरुषैः शीघ्रता बह्वकारि
भाव्यं यत्खालसं वै शतशरदपरं प्रोदपादि स्वकामात् ॥ ९॥

लोकैर्यत्पीडनीयं तदिह सुजनितं सोऽपि सम्प्राप्तदुःखो
हूत्वा विप्रं महर्पि तदनुगुणतया कालिकाराधनोत्कः ।
केशान् धृत्वा धृतासिर्जपहवनरतः शीघ्रताव्यस्तचेष्टः
खड्गं दृष्ट्वोत्थितः सन्मनसिगतमहाहिंसया नष्टशत्रुः ॥१०॥

यद्राज्ञः पार्वतीयान् प्रति लिखितमिदं देशराजेन देशान
सोऽयं निस्सारणीयः प्रहितपृतनया मेलयित्वा भवद्भिः।
एवं ते सत्क्रिया) निजमरणभयात् क्षिप्त एवच्छलेन
प्रायान्मंचाधिरूढः स्थलवसतिमसौ मौलवीरूपधारी ॥ ११ ॥

तेनाश्वानां च घासादिकमपि नियतं पेयमन्त्रादिकं च
रुद्धं विप्लाविता साधनभरिततरिः पूरमध्ये च नद्याः।