पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४१ )

पश्चाद्दक्षाशिकायां भुजगपुरगतः शिष्यलोकैर्नतश्च
तत्रैव त्यक्तदेहो बहुसमयगते प्राप्तसन्मात्रमूर्तिः ॥ १२ ।।

पश्चात् पञ्चाम्बुमध्ये विदितगुणगणः खालसा प्रादुरासी-
तस्यैवेच्छावशेन प्रतिदिनहननं म्लेच्छजातेः प्रजानाम् ।
देशानां लुण्ठनं वै समजनि हिसिनंदादिकानां बलेन
लोकराभाणि किञ्चितस्वलितपदगतिः खालसो वर्त्स्यनीह ॥१३||

ब्रह्मण्यः सत्यसंधः प्रतिदिनममराणां भुवः पूजनान्का
काश्यां गन्तुमहर्पेर्नियतविधिनी क्रोधविक्षिप्तबुद्धः ।
सम्मानार्थं नमाम स्म वदानि च गुरो नैव रोषो विधेयो
जानीत प्राममवाशनबसनधनं नदी सर्वदेयम् ।। १४ ।।

सत्र क्षत्रं सुराज्यं नमुनधनामुग्न युग्मदीयग्रमादान्
सम्पन्नं शत्रुद्दीनं गजरथमदनाढ्यं यशस्विनरागमम् ।
देवा नन्त्राश्च नर्वे मजनविधिवना विप्रमन्दर्शिनाचा
नो चे ऋद्धा मंत्रयुननिहननपग वैदिकीयुन्निपा ॥ १५ ॥

सङ्कल्पो युष्मदीयः फलति बन नया दानमिन्धं सदैव
भूयो भक्तिर्मदीये मनसि नित्रयां श्रद्धया युष्मदीया ।

इति श्रीकृष्णकौरामिश्रविरचिते श्रयङ्के
तेगबहादरगोविन्दसिंहगुणगणवर्णनं नाम

चतुर्दशः सर्गः समाप्तः