पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४२ )

पञ्चदशः सर्गः।
श्रीगुरुगोविन्दाभिलाषितामृतसरसि पण्डितब्राह्मणवासवर्णनं।


अमृतसरसि वासिनो द्विजाग्र्य्या
 हरिनारायणतो निरूपिताः ।
लंवपुरत इहागताः स्थिता ये
 विबुधा ज्योतिपवैद्यकाप्तशोभाः ॥ १ ॥

चम्पाकृष्णो हरिभजनको मित्रसेनादिकास्ते
माणाजस्साद्विजजनवरा वंशमध्ये तिवारी ।
श्रीमन्नारायण इति हरिः शब्द एवाऽस्तिपूर्व
यस्याभिख्या जगति मधुरज्ञातिरेव प्रसिद्धाः ॥२॥

श्रीशा भान्ति जयादिसिंहगुरवो यत्कीर्तनान्मादृश
आनन्दं भजते प्रभुः प्रभवतां दौहित्रपुत्रः सुखी ।
यत्सेवानिरतः पुमर्थमखिलं लभ्यं शुभा बुद्धयः
काव्यालंकृतितर्कवेदशिरसां व्याख्याविहारेषुपाः ॥३॥

हीरानन्दो विभाति प्रथितगुणगणो विद्यया भूषिताङ्गो
गोपीकाशीबजेशक्षितिरघुसृजयो नाथयुक्ताः समस्ताः ।
पुत्राः पौत्रा इमे यस्य विदितमहिमा दीर्घजीवित्वयुक्ताः
सोऽयं भाष्यान्तविद्यापठनवितरणे वाक्यतिर्जीवताद्वै ॥४॥

चिरञ्जीवी भाति प्रथितमहिमो भूषणशिव-
पुरो रामौ भातो जगति विदिते शस्त्र य इमे ।
सुता यस्या भान्तीशनयनतयार्केन्दुशुचिषो
यथा विद्याशोभाकमलवसनावान् स जयतु ॥ ५॥