पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लोकं यात्येव तत्रान्नमयमुदसमतामतां तस्य साक्षात्
पश्यत्यप्रावृताङ्ग । दिवि भुविं च चरत्येष सब्रह्मगनः ।
तद् भुङ्क्त मानुषदेनुमुदमपि भगवद्दत्तसद्माम्यः
रुष्ट्रा चम्यैक्यशङ्का भयकृदिति रमावास ! भूमा तवोक्तः ॥ । ३२

प्राणाद्यब्रह्मभावं द्रढतेि भृगुर्विक्तितश्वन्य' स्य )वी
भूतिद्वन्द्वं न भविः कचिदिति च बिशेषांशमाहापवृते ।
दिव्यश्छन्दगानं वदनुचरणववाह, नानात्रतायै
युक्ता विद्य भृगोः सा कलयति फलमन्नादतादीति चैवम् ॥ ३३

नाना श्रीनाथ ! नारायण इति विदितेऽनन्तरे प्रश्न उक्ताः
स्नानाहारादिसर्याचरणसमुचिताः योगिनामार्तिकार्थाः ।
भन्श्रा रुद्धादिकंपुरुषगणपराः तावकी चापि गय-
यlऽस्मिन याच्आः फलानां तदपि भवदुषश्लोक आद्यन्तमेषः ।। ३४

अम्भोधे लोकमध्ये तदुपरि च तवायोनिजं दिव्यरूपं
गर्भान्तहृष्टरूपोऽपि च विभवपुः स्वात्मना चारुसर्वः ।
इष्टापूर्तादिभर्ता त्वमसि तदमृतं ते त्रिपात् धाम्नि यत्र
श्रीमन्! तस्मिन् तृतीये त्वमृतमविकलं भूरिभोग्याभिनन्द्यम् ।। ३५

प्रज्ञष्य प्रज्ञ , “ य एने ननु विदुरमृतास्ते भवन्ती' ति, पश्चात्
भूमानं भोग्यतां ते श्रितरम ! समनुस्तनमुग्यैः शुचित्वम् ।
स्वाहान्तान् व्याहृतज्ञान् प्रणयशिखरके आंध्रुवस्स्वर्मनुश्च
च्छान्दोग्यस्पष्टतां पुर इह दहरोपासनां तां विधत्ते ।

चिद्यस्यन्यासु देवोऽक्षरमपि पुरुषो ब्रह्म च ज्योतिरात्मा
तत्त्वं विथं शिवश्च प्रभुरिति विविधालुरघूत्यैव वेद्यः ।
श्रीम नारायण ! स्वं कश्चिदपि विधिरुद्रादिकः शास्त्रदृष्टया
सर्वं व्याप्तश्च तत्तद्द या तटिन्मेघवर्मा च यत् त्वम् ॥ ३७