पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

+ , पतिमादपदं रीरिक म.४.] श्वेताश्वतरोपनिषत् अजात इत्येवं कश्चिद्भीरुः प्रपद्यते । रुद्र यत् ते दक्षिण मुखं तेन मां पाहि नित्यम् ।। २१ ।। मा नस्तोके मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः। अजात इति । हे संसाररुग्द्रावक ! त्वम् । अजातः जननादिलक्षणसंसारहीन इति मत्वा कश्चित् पुरुषापशदोऽहं दाक्षिण्यशालि उदग्रपीनांसविलम्बि- कुण्डलालकावलीबन्धुरकम्बुकन्धरम् , प्रबुद्धमुग्धाम्बुजचारुलोचनं सविभ्रमभ्रूलतमुज्ज्वलाधरम् , शुचिस्मितं कोमलगण्डमुन्नसं ललाटपर्यन्तविलम्बितालकं ' मुखं प्रपद्यते प्रपद्ये = ध्यायामि । प्रपद्यत इति पुरुषव्यत्ययः छान्दसः । तेन ध्यानेन मां नित्यं पाहि निरस्तसंसारं कुर्वित्यर्थः । स्तनन्धयप्रजाया अवतरणमुखभूतस्तनवत् अवतरण- मुखभूतं चरणारविन्दं प्रपद्य इति वाऽर्थः । (२१) मा नस्तोक इति। अपत्यपुत्रार्युगवाश्चादिप्रवणतया मां मा हिंसीः । रिष हिंसाया' मिति धातुः। हे'संसाररुन्द्रावक त्वमस्मदपचारेण 1. संसारेत्यतः प्राक् मेलकतया पूजोपकरणेति क्वचित् पाठः । तद् विना पुरोडाशादि विशेषणतया त्वत्पूजोपकरणेति अन्यत्र पठितम् । ध्यानस्यैव मोक्षसाधनत्वावगमात् ध्यानं कुर्वन् फलमर्थयते अजात इति । जन्मप्रबन्धरूपसंसाराद् भीतः जन्मरहितं भगवन्तं प्रपद्ये तत्क्रतुनयेन जन्मराहित्यरूपसाधर्म्यसंपत्त्यै इति भावः । स्वस्य, अहमित्यनिर्दिश्य कश्चिदिति निर्देश: नैच्यानुसंधानेन अनहङ्कारस्य विनयस्याऽऽविष्करणाय । तदाह पुरुषापशद इति । एवमपि तेन मामिति वक्ष्यमाणानुसारेण कश्चिदहं प्रपद्ये इत्युक्तावपि नैच्यलाभात् , कश्चिदित्यनेन स्वान्यस्य ग्रहणं मा भूदिति कश्चिदहमित्येव वक्तुमुचितमित्याशयेन पुरुषव्यत्ययश्छान्दस इत्युक्तम् । मुखस्य रक्षणसाधनत्वकथनं न स्वरसम् । तदपेक्षया प्रपद्यत इति पदलृधातोः गत्यर्थकस्य ध्यानार्थकत्वं युक्तमिति मुखस्य तत्कर्मत्वविवक्षया तृतीयपादस्य पूर्वार्धेऽन्वयः यदित्यस्य यस्मादिति तस्मादिति चार्थ इटः । पूर्णध्या अवयवधानमालमिति भक्तिनिष्प परिकान अ ja: काम्यकर्माराध्योऽपि भवति ) बोध्यते मेति । अवध्यते । 'सदमित् स्वा 1 धातुः । हे - RADY READING माकन . TIRUMALA 12.6