पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

अ. ६.] श्वेताश्वतरोपनिषत् 4 येनावृतं नित्यमिदं हि सर्व ज्ञः कालकालो गुणी सर्वविद्यः । तेनेशितं कर्म विवर्तते ह पृथ्व्याप्यतेजोऽनिलखानि चिन्त्यम् ॥२॥ तत्कर्म कृत्वा विनिवर्त्य भूयस्तत्त्वस्य तत्त्वेन समेत्य योगम् । एकेन द्वाभ्यां त्रिभिरष्टभिर्वा कालेन चैत्रात्मगुणैश्च सूक्ष्मैः ।। ३ ।। येनावृतामिति । यो नित्यं सर्ववस्तुव्यापकः सर्वज्ञः, · कालं स पचते तत्र न कालस्तत्र वै प्रभुः । इत्युक्तरीत्या कालस्यापि पाचकः, तेजोबलैश्चर्यमहावबोधसुवीर्यशक्त्यादिगुणैकराशिः', सर्वज्ञानप्रकार (प्रकारज्ञान :) वान् , तेनेशितं कर्म विवर्तते । क्रियत इति कर्मेति कार्यतया कर्मशब्दिते पञ्चभूतात्मकं जगत् तेन परमात्मना, स्यादिति सङ्कल्पमात्राविषयीकृतं सत् वित्त निष्पद्यते इत्येतदेव हृदि चिन्तनीयमित्यर्थः । तत्कर्मेत्यादि । - तत्त्वं नारायणः ' इति श्रुतेर्नारायण एव तत्त्वम् । तत- श्चायमर्थः । इतरेभ्यो विनिवर्त्य तत्त्वस्य भगवतः समाराधनं नित्यनैमित्तिकलक्षणं कर्म भूयः कृत्वा, एकल जायमानदशविसृतभगवत्कटाक्षेण, द्वाभ्याम् , 'यस्य देवे परा भक्तिः यथा देवं तथा गुरौ' इत्युक्तरीत्या देवगुरुभक्तिभ्याम् , त्रिभिः बाल्य- पाण्डित्यमौनैः, अभिष्टर्योगाङ्गैश्च .... : सहितस्सन् तत्वेन परमात्मना शेषत्वज्ञान- अत्र - नियातरपि देवा काकरीत्युच्यत येनान । सर्वविद्य इत्यस्य सर्वाः विद्या: यस्य स इत्यर्थः । अथवा सर्ववित् यः इति च्छेदः । ज्ञः सर्वविदिति च, ' यः सर्वज्ञः सर्ववित्' इतिब्द पुनरुक्तं भाव्यम् । तेनेशितं कर्मत्यादि कर्म जीवकृतं पुण्यपापात्मकं नियत्याख्यं तेन देवेन मार सत् पृथ्व्यादिरूपेण त्ववर्तते । ह प्रसिद्धमेतत् इत्यप्यर्थो घटते। कर्मशब्दस्य पृथ्व्याप्येत्यादिपदमामानाधिकरण्यात्नन्तसामञ्जभ्य मंपिपादविषया तु क्रियत इति कर्मेति व्युत्पत्तिरादृता, यस्य वैतन" कर्मेति 'न श्रुताविध पृथ्व्याप्येतिपदेन भूतानि स्वतन्त्राणि जगत्कारणमिति पक्षोsपि व्युदस्तो भाव्यः . चिन्त्यमित्यस्य इति निर्णयमित्यर्थः । (.) तत्कर्मत्यादिना स तत्वतोऽन्य इत्यन्तेन जीवापरपर्यायभ्य पुरुषस्य कारणत्वपक्षो व्युदस्यते । शाङ्कररीत्या तु तत्कर्मेतिश्लोक उत्तरलोकानन्वितः पृथग्वाक्यम् तदर्थरीतिरेवं परिष्करणीया - तत् पूर्वोक्तं कर्म समष्टिकार्यजातं पृथ्वी पर्यन्तं कृत्वा विनिवर्त्य समष्टिकरणादात्मानं निर्वत्यं एक । तत्त्वस्य सृष्ट्भ्यपरेण तत्त्वेन योग संपाद्य-कतिभिस्तत्त्वैरिति विचारे पञ्चीकरणवत् अष्टीकरण क्रियां वक्तुम्, एकेन द्वाभ्यां त्रिभिरित्यवयवानुवादपूर्वम् अष्टभिर्वेति अष्टानां प्रकृतीनां मिथः संमेलनरूपाष्टीकरणपक्षे आदरः प्रदश्यते-कालेन कारणभूतेन आत्म- -

  • 1

.