पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२१४

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौषीतक्युपनिषत्प्रकाशिका यत्त्वत्र परै:- 'पुण्युपापे विधूय निरञ्जनः परमं साम्यमुपैती ' ति श्रुतायां परमसाम्यापत्तौ निरञ्जनस्य गमनासंभवात् परमसाम्यापत्तेः देशान्तरपाप्त्यनपेक्षत्वाञ्च देवयानस्य पथो नार्थवत्त्वम् । आत्मैकत्वदर्शिनामाप्तकामानामिहैव दग्धाशेषक्लेश- बीजानाम् आरब्धदेहकर्माशयक्षपणव्यतिरेकेणापेक्षितव्याभावात् । पर्यङ्कविद्यादिषु तु पर्यङ्कारोहणब्रह्मगन्धप्रवेशादीनां विशिष्टदेशान्तरमाप्तिसापेक्षत्वात् तत्रैव पन्था अपेक्षितः । न हि ग्रामप्राप्तावपेक्षितः पन्था आरोग्यप्राप्तावपेक्षितः इति, “ गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोध:", " उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् " इति सूत्राभ्यां प्रतिपादितमिति । तथा, ‘एवमेवास्य परिद्रष्टुः इमाप्षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ती'ति श्रुतेः ब्रह्मविदः प्राणानां ब्रह्मण्येव लयः । 'गताः कलाः पञ्चदश प्रतिष्ठा' इति कलानां पृथिव्यादिस्वप्रकृतौ लयप्रतिपादनं तु लौकिकदृष्टयभिप्रायमिति कलापळयाधिकरणे स्थितम् । सोऽपि कलाप्रळयो निरवशेष इति, भिद्येते तासां नामरूपे पुरुषे, ' स एषोऽकलोऽमृतो भवती ' ति, " अविभागो वचना " दित्यत्र प्रतिपादितम् । अतो न मुक्तस्यार्चिरादिमार्गेण गमनमित्युक्तम् - तन्न - तथासति, " अनियमः सर्वेषामविरोधः " इत्यधिकरणे उपकोसलविद्यायां पञ्चाग्निविद्यायाञ्चार्चिरादिगतेराम्नानात् तद्विद्यानिष्ठानामेवार्चिरादिगतिः; नान्येषामिति पूर्वपक्षं कृत्वा, 'तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते ' इति श्रद्धातपशब्दलक्षितब्रह्मविद्यान्तरनिष्ठानामप्यर्चिरादिगतिश्रवणात् , 'शुक्लकृष्णे गती ह्येते जगतश्शाश्वते मते । एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः' इति अनुमानशब्दितात् स्मरणाच्च सर्वविद्यासाधारण्यमाश्रयणीयम् ; उपकोसलविद्यायां पञ्चाग्निविद्यायाञ्च द्विराम्नानस्योभयत्रानुचिन्तनार्थत्वेनाप्युपपत्तेरिति अर्चिरादिगतेः सर्वविद्यासाधारण्यम् , "अनियमः सेवेषामविरोधश्शब्दानुमानाभ्याम् ।" इत्यधिकरणे प्रतिपादितमिति परैरप्युक्तत्वात् तद्विरोधः । न च सकलसगुणविद्यासाधारण्यमेवास्मिन्नधिकरणे प्रतिपादितम् ; न तु निर्गुणविद्यासाधाण्यमिति वाच्यम् । निर्गुणविद्याया एवाप्रामाणिकत्वात् । स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोन्तर्हृदय आकाशस्तस्मिन् छेते ' इति बृहदारण्यकषष्ठाध्यायगतायाः निर्गुणविद्यात्वेन पराभिमतायाः दहरविद्यायाः छान्दोग्यगतसगुणविधैक्यस्य 16