पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

6 , , 1 - . कौषीतक्युपनिषत्प्रकाशिका १३३ अथातः पितापुत्रीयम् , संप्रदानमिति चाचक्षते । पिता पुत्रं प्रेष्यन्नाह्वयति । नवैस्तृणैरगारं संस्तीर्याग्निमुपसमाधायोदकुम्भं स पात्रमुपनिधायाहतेन वाससा संप्रच्छन्नः पिता शेते । एत्य पुत्र उपरिष्टा- दभिनिपद्यत इन्द्रियैरिन्द्रियाणि संस्पृश्य: अपिवाऽस्याभिमुखत एवासीत । अथास्मा आसीनायाभिमुखायैव संप्रदध्यात् । अथास्मै संप्रयच्छति, 'वाचं मे त्वयि दधानी' ति पिता; वाचं ते मयि दधे' इति पुत्रः । 'प्राण मे त्वयि दधानी' ति पिता ; 'प्राणं ते मयि दध ' इति पुत्रः । 'चक्षुर्मे त्वयि दधानी' ति पिता; 'चक्षुस्ते मयि दध' इति पुत्रः । 'श्रोत्रं मे त्वयि दधानी' ति पिता; 'श्रोत्रं ते मयि दध' इति पुत्रः । 'कर्माणि मे त्वयि दधानी ति पिता । 'कर्माणि ते मयि दध ' इति पुत्रः । 'सुखदुःखे मे त्वयि दधानी' ति पिता। 'सुखदुःखे ते मयि दध' इति पुत्रः 'आनन्दं रतिं प्रजातिं मे त्वयि दधानी' ति पिता। आनन्दं रतिं प्रजातिं ते मयि दध' इति पुत्रः । 'इत्यां मे त्वयि दधानी' ति पिता । ' इत्यां ते मयि दधे' इति पुत्रः । 'मनो मे त्वयि दधानी' ति पिता । 'मनस्ते मयि दध' इति पुत्रः । 'प्रज्ञा मे त्वयि दधानी' ति पिता। 'प्रज्ञा ते मयि दध' इति पुत्रः । यद्यु वा उपाभिगदः स्यात् , समासेनैव ब्रूयात् -'प्राणान् मे त्वयि दधानी' ति पिता; 'प्राणांस्ते मयि दधे' इति पुत्रः। अथ दक्षिणायदुपनिष्कामति । तं पिताऽनुमन्त्रयते, 'यशो ब्रह्मवर्चसं कीर्तिस्त्वा जुषता' मिति । अथेतरः सव्यमन्वंसमभ्यवेक्षतेः पाणिनाऽन्तर्धाय वस्त्रान्तेन वा प्रच्छाद्य, 'स्वर्गान् लोकान् कामानाप्नुही' ति । स यद्यगदः स्यात्, पुत्रस्यैश्वर्ये पिता वसेत् , परि अथातः संप्रति ' रिति बृहदारण्यकोक्तं संपत्तिकर्म प्रस्तौति अथातः पितापुत्रीमिति । एत्येति । पितृसमीपमागत्येत्यर्थः । उपरिष्टादभिनिष्पद्यते। शयानेन पित्रोत्तानमुखेन स्वदर्शनानुकूलं समीपेऽवनतस्तिष्ठतीत्यर्थः । पक्षान्तरमाह अपिवेति । उपाभिगदः स्यात् संनिहित परिव्याप्तरोगतया प्रत्येकग्रहणेन वक्तुमसमर्थः स्यात् । दक्षिणावृत् दक्षिणमावर्तमानः । प्रादाक्षिण्येनेति यावत् । इतरः पुत्रः । अगदः स्यात् निवृत्तगदश्चेत् । पुङ्गस्येश्वर्ये पुत्राधीनः । - 1 - - .