पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

22 भुज्युञ्चैवाश्वमेधाचरणफलमहालोकम् , एतञ्च नेतु: __ वायोः शक्तिं वृषाद्रीश्वर ! तव विभवं द्वावुषस्तं कहोलम् ॥ ११४

सर्वात्मत्वापरोक्ष्ये न हि मिलत इति ब्रह्मशब्द्यस्तथोक्तः कः स्यादित्यत्र स स्यात् सकलयमयिता त्वन्य आर्ताहमर्थात् । ध्यानादेः कर्तृभूतादिति मुनिरवदत् श्रीश ! सर्वान्तरत्वं ध्येयं त्वय्येव, नूनं तव भवतु जगद्यापितैवापरोक्ष्यम् ॥ ११५

विद्यैषा स्थानरूपादिकमिदमियती पद्धतिर्योग इत्थं पूर्णासंकीर्णबुद्धिं गुरुवरमुखतः प्राप्य षण्डां प्रवृत्तः । ऊहापोहौ वितन्वन् श्रुतिमतिमुखविज्ञातनानार्थराशौ . बाल: संशीलयंस्त्वां श्रितरम ! कुरुते ध्यानतश्चापरोक्ष्यम् ।। ११६

अण्डान्तस्तोयवर्ध्यत्रसमुखवसुधाधारनीरोक्तिपूर्वं गार्म्याऽऽधारेऽनुयुक्ते क्रमकथितदशब्रह्मपर्यन्तलोकः । अन्यादृक्षातिदूराखिलदुरधिगमाप्राकृताक्षयलोक ! श्रीमन् ! अण्डे विरिञ्चोपरि पदविरहात् प्रश्नमाहन् ततोऽस्या ।। ११७

संदृब्ध यत्र सर्व जगदगददिदं वायुनामैष सूत्रं ___ सर्वान्तर्यामिणं त्वां श्रितकमल ! तथा पूर्णमुद्दालकाय । तेनावेद्यस्तदन्तर्बहिरपि विलसंस्तन्नियन्ता तदङ्गो योऽन्तर्यामीति तं त्वं चि (त्व) दधिकममृतं नाम विद्धीति भङ्गया ।।११८

सर्वान्तर्यामितां ते स्फुटयितुमधिदैवाधिलोकाधिभूता- ध्यात्मस्थानास्तथाऽन्ये कतिचन कथिताः काण्वमाध्यन्दिनाद्यैः । अन्यादृष्टत्वयुक्ता श्रितरम ! भवतो द्रष्टता तादृशान्या- भावश्चोक्तौ कबन्धः फलमफणदिदम्वेदितुः सर्ववित्त्वम् ॥ ११९ गाम्य प्रायः श्रितरम ! धृतिकृत् त्वण्डमुख्यस्य कार्य- स्याव्यक्त शमस्याक्षरमपि धृतिकृत् स्वेन संकल्पतस्त्वाम् ।