पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीः कौषीतक्युपनिषदर्थसंग्रहकारिकाः कौषीतकिब्राह्मणोपनिषदृग्वेदसंश्रिता । अध्यायेषु चतुर्ष्वत्र प्रथमे प्रतिपाद्यते ॥ १॥ पर्यङ्कविद्या यन्निष्ठ इष्टिकृच्चन्द्रलोकभाक् । अनुभूय फलं चन्द्रविसृष्टस्तत्त्वभाषणात् ।। २ ॥ देवयानेन संप्राप्य ब्रह्मलोकमरं हृदम् । विरजां चातीत्य पञ्चशत्या चाप्सरसां तदा ॥ ३ ॥ प्रत्युद्गतः सोपहारं दिव्यरूपः परिष्कृतः । तिल्यवृक्षादिकं प्राप्य क्रमाद् गन्धादिशोभितः ॥ ४ ॥ द्वारपापद्रवादाप्तब्रह्मस्थानोऽमितौजसि । पर्यङ्के ब्रह्मणा पृष्टः सत्यवाक् भोगसाम्यभाक् ।। ५ ।। मुख्यामुख्यप्राणचिन्ता द्वितीयाध्यायविस्तृता । प्रातर्दनी तृतीयेऽन्या परविद्या प्रकीर्तिता ।। ६ ॥ इन्द्रेण त्वाष्ट्रहत्यादिकर्तृस्वान्तर्गतः परः । प्राणस्याप्यन्तरः प्राज्ञः आनन्दश्चाजरामृतः ।। ७ ।। सतोऽसत: कारयिता मुक्तयै यत्रोपदिश्यते । तुर्ये बालाकिविद्योक्ता बृहदारण्यके स्थिता ।। ८ ।। शुभमस्तु ।