पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

28 इन्द्रस्त्वाष्ट्रादिहन्ताऽप्यनघ उपगतायुष्ट्रयुक्तामृतत्व: प्राणः, प्रज्ञास्वरूपश्चिदिति निगदितेष्वन्तरात्माऽस्युपास्यः । दुर्बाधो ब्रह्महत्यादिभिरिह सुचिरायुश्च तत् स्वर्गलोके जीवः श्रीशामृतोऽथो भजति निजगुणं सत्यसंकल्पताद्यम् ॥ १४९.

काष्ठाप्राप्तं हितत्वं हितहिततरते चात्र ते ध्यान एवं श्रीमन् ! उक्तप्रकारः पतिरसि जगतः पालकश्वेश्वरश्च । आनन्दश्चाजरश्चामृत इह सदसत्कर्मसंप्रेरकस्त्वं सच्चासच्चापि कुर्वन् अविकृतिरथ वाज्युक्तबालाकिविद्या ।।

मन्त्रिकोपनिषत् षडिंशः सप्तविंशोऽप्यसि निखिलमयो द्वैतमद्वैतमेवं नानादृश्यो नियन्ता परिणमयसि गामष्टरूपां चिदर्थम् । व्यापी हंसस्त्रिसूत्रः शुचिरणुरविनाश्यष्टपात् त्वं त्रिवर्त्मा तेजोहन्तेति मन्त्रोपनिषदुदितधीः श्रीधराप्येति चित् त्वाम् ॥ १५१ सुबालोपनिषत श्रीमंस्त्वत् सर्वजन्म प्रलयमविकृतानन्तभोग्यत्वतस्ते मुक्त्यर्थोपास्यभावं हृदयगमहिमस्वप्ननिद्राप्रबोधान् । अक्षान्तर्गोचरान्तः कथयति करणाध्यक्षदेवान्तरन्त- र्नाड्याः प्राणेऽथ बोधे सुख इह हृदि च ध्यानरीतिं सुबालम् ॥ १५२

षष्ठाद्यैः श्रीश! वक्ति क्रमत इह. समस्यापि नारायणत्वम् तद्धेतुश्चान्तरात्मत्वमपि तव जुगुप्स्येऽत्र देहेऽवतारम् । त्वय्यक्षादेरुपास्येऽप्ययमखिलधृतिं मुक्तिमव्यक्तभेदात् नैर्याच्व्यं बालकर्म क्षयिगुणमखिले दाह्यतां शिष्यवृत्तम् ॥ १५३

तृप्तोऽपर्याप्तनित्यामृतमखिलकरो निर्विकारोऽखिलज्ञः सर्वात्माऽऽनन्दभूमा श्रितरम ! तमसस्त्वं परस्तात् स्थितोऽसि ।