पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुबालोपनिषत् २५३ मेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ॥ त्वचमेवाप्येति । यस्त्वचमेवास्तमेति, स्पर्शयितव्यमेपाप्येति । यः स्पर्शयितव्यमेवास्तमेति, वायुमेवाप्येति । यो वायुमेवास्त्तमेति, मोघामेवाप्येति । यो मोघामेवास्तमेति, समानमेवाप्येति । यः समानमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति। य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ।। , . वाचमेवाप्येति । यो वाचमेवास्तमेति, वक्तव्यमेवाप्येति । यो वक्तव्यमेवास्तमेति, अग्निमेवाप्येति । योऽग्निमेवास्तमेति, कुमारामेवाप्येति । यः कुमारामेवास्तमेति, वैरम्भमेवाप्येति : यो वैरम्भमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ।। 1 " हस्तमेवाप्येति । यो हस्तमेवास्तमेति, आदातव्यमेवाप्येति । य आदातव्यमेवास्तमेति, इन्द्रमेवाप्येति । य इन्द्रमेवास्तमेति, अमृतामेवाप्येति । योऽमृतामेवास्तमेति, मुख्यमेवाप्येति । यो मुख्यमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति । आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्यति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ।। पादमेवाप्येति । यः पादमेवास्तमेति, गन्तव्यमेवाप्येति । यो गन्तव्यमेवास्तमेति, विष्णुमेवाप्येति । यो विष्णुमेवास्तमेति, . सत्यामेवाप्येति । यः सत्यामेवास्तमेति, अन्तर्याममेवाप्येति । योऽन्तर्याममेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य