पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

. . २५४ श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्ता [सुबालोप, ९. आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतममयमशोकमनन्तं निर्बीजमवाप्येतीति होवाच ॥ पायुमेवाप्येति । यः पायुमेवास्तमेति, विसर्जयितव्यमेवाप्येति । यो विसर्जयितव्यमेवास्तमेति, मृत्युमेवाप्येति । यो मृत्युमेवास्त्तमेति, मध्यमानेवाप्येति । यो मध्यनामेवास्तमेति, प्रभञ्जनमेवाप्येति । यः प्रभञ्जनमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ।। उपस्थमेवाप्येति । य उपस्थमेवास्तमेति, आनन्दयितव्यमेवाप्येति । य आनन्दयितव्यमेवास्तमेति, प्रजापतिमेवाप्येति । यः प्रजापतिमेवास्तमेति, नासीरामेवाप्येति । यो नासीरामेवास्तमेति, कुमारमेवाप्येति । यः कुमारमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ॥ मन एवाप्येति । यो मन एवास्तमेति, मन्तव्यमेवाप्येति । यो मन्तव्यमेवास्तमेति, चन्द्रमेवाप्येति । यश्चन्द्रमेवास्त्तमेति, शिशुमेवाप्येति । यः शिशुमेवास्तमेति, श्येनमेवाप्येति । यः श्येनमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोक- मनन्तं निर्बीजमेवाप्येतीति होवाच ।। बुद्धिमेवाप्येति । यो बुद्धिमेवास्तमेति, बोद्ध्व्यमेवाप्येति । यो बोद्धव्यमेवास्तमेति, ब्रह्माणमेवाप्येति । यो ब्रह्माणमेवास्तमेति, सूर्यामेवा- ष्येति । यः सूर्यामेवास्तमेति, कृष्णमेवाप्येति । यः कृष्णमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । य स्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ।। - " "