पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

रुद्रेन्द्रादिस्तथैतन्मनुकृतमहिमेत्याह चाव्यक्तसंज्ञः श्रुत्यन्तः श्रीश ! तेऽस्य स्मरति मनुमहिर्बुध्न्य एनं महिष्ठम् ॥ १७०

सीतोपनिषत् श्रीरामोत्तरतापनी च श्रीभूनीलात्मिका वाक् शशिरविशिखिमात्मा च यैषाऽनपाया भोगार्चात्मा च सीतोपनिषदि गदिता वीरलक्ष्मीश्च सीता । सा तारस्तत्र वर्णा अभिदधति च विश्वादिमान् लक्ष्मणादीन् ___ तद्युक्तं रामनाम श्रितरम ! भवतस्तारकं तारकं नः ॥ १७१

ध्येयश्चैषोऽविमुक्ते श्रितरम ! वरणानासिकासंधिमध्ये वारणस्याञ्च रुद्रोऽप्युपदिशति मनुं तारकं संमुमूर्षोः । सेतु सिन्धौ बबन्ध श्रितगतिममृतस्यैष सेतुः पुमर्थान् किं चित्र मन्त्रराजो दिशति नतपरित्राणदीक्षस्य तेऽस्य ।।

श्रीकृष्णोपनिषत् गोपालतापनी च यः पुंसां मोहनं त्वां प्रणतमुनिगणो मैथिलीनिर्विशेषं ___भोक्तं सोत्कण्ठ आसीदनघविहरणानन्दधन्य विधातुम् । धर्मात्मा सर्वशास्ता दशरथतनयो गोपकृष्णात्मनेच्छन् रन्तुं गोप्यादिरूपं तमजनय इति श्रीश ! कृष्णश्रुतिस्थम् ॥ १५३

नित्यैर्जुष्टो विनेता विधिगिरिशवृषादेश्व गीतोपदेष्टा स्रष्टा नष्टस्य मात्रोः सुत इह मृतसंजीवनश्चित्रचर्यः । योऽसौ श्रीकृष्ण एतं मनुत उपगतः श्रीश ! गोपीजनानां गोविन्दं वल्लभं त्वां फलमखिलमुपैतीति वेदान्तवुष्टम् ॥ श्रीहयग्रीवोपनिषत् श्रीमहाभारतो (शान्ति ५९१) पबृंहिता-- वेदान् मूर्तानतानीदधिजलज (कमल) मविस्मर्तुकामोऽब्जजन्मा नालद्धारैत्य पर्णस्थितजलकलितौ दानवौ तानहार्ष्टाम् ।