पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

शान्तः श्रेष्ठः कृतज्ञः परिचितसुलभः सूक्ष्मधीश्च प्रसिद्धो वाजी श्रीमस्तदास्यस्त्वमसि नरवपुः सर्ववागीश्वरेशः ।। १८१

दैत्यावब्रह्मसृष्टौ रज इति तम इत्येव वित्तौ निहन्तुं वीरौ निश्शेषवेदक्षपणरसमितैवार्णवौ श्रीनिवास ! दातुं ब्रह्माण्डसौख्यं मतिमपि महितामिष्ट एषोऽवतारः . ___ ज्येष्ठः श्रेष्ठश्च मुक्तौ घटयति मधुजित् जायमानञ्च पश्यन् ॥ १८२

व्याख्यामुद्रां कराब्जैर्दधतमरिदरे पुस्तकं चन्द्रभासं ज्ञानानन्दस्वरूपं स्फटिकमणिनिभे श्रीश ! पद्मे निषण्णम् ।। पव्योरुस्थानलक्ष्मीरुचिरमखिलविद्येश्वरं मन्त्रराजा- द्यर्च्यं त्वां भोगमोक्षप्रदमनधहयग्रीवमूर्तिं प्रपद्ये ॥ १८३

(नैतावता निखिलमप्यौपनिषदं वाङ्मयं निर्विचिकित्सप्रामाण्यमध्यवस्यामः ।) अप्रामाण्यं बहूनां स्फुटमुपनिषदां प्राच्यतत्तन्मतस्थ- , प्राज्ञप्रष्ठादृतास्वप्यकृतविवरणास्वन्यदन्यन्निविष्टम् । जाबाले ब्रह्मबिन्दावुपनिषदि च महत्त्वाश्रयेऽन्यासु चैवं दृष्टा श्रीमंस्तवाहं स्तवमिह रचये नैतदर्थान् विमृश्य ॥ १८४

( अथ पुरुषसूक्तार्थसंग्रहशेषतया उत्तरनारायणश्रुत्यर्थोऽप्युपनिबध्यते -) उत्तरनारायणश्रुतिः अद्भयो जातोऽण्डपृथ्व्याः स्वयमधिकृतये ते च लीलारसार्थं प्रागेकोऽवर्तताजस्तव निखिलसृजो व्यूहरूपात् परस्तात् । तत्सृष्टं देवमर्त्यप्रभृति च विदधद्रूपमेष्यञ्जनेश ! त्वष्टा त्वं व्यष्टिकृत्त्वात् तव निखिलमिदं शेषमाजन्मसत्तम् ॥

गर्द्रस्सन्नन्तरात्मा निखिलपतिरसि त्वं स्वकर्मोत्थजन्मा- द्यस्पृष्टोऽप्यन्तरेबं बहिरपि बहुधा जायसे श्रीनिवास ! १८५