पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३९६

एतत् पृष्ठम् परिष्कृतम् अस्ति

महोपनिषत् ३०५ विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति । पतिं विश्वेश्वरं देवं समुद्रे विश्वरूपिणम् ।। पद्मकोशप्रतीकाशं लम्बत्याकोशसन्निभम् । हृदयं चाप्यधोमुखं संतत्यै सीत्कराभिश्च ॥ तस्य मध्ये महानचिर्विश्वाचिर्विश्वतोमुखम् । तस्य 'मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थितः ।। तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः । स ब्रह्मा स ईशानः सेन्द्रः सोऽक्षरः परमः स्वराट् ॥ इति महोपनिषत् ।* ।।शुभमस्तु ॥ 1. मध्ये पुरुषः । एतावत्पर्यन्ता महोपनिषत् बहुपरिग्रहेण प्रामाण्यं निर्विवादं लभते । एतदुपरितनास्तु पञ्चाध्यायाः विस्तृता अनुष्टुप्छलोकात्मकाः शुकजनकनिदाघादिनानापुरुषवृत्तान्तनिबन्धरूपाः पुराण- शैलीमनुरुन्धानाः अविस्त्रम्भादनावश्यकत्वाच्च न प्रकाश्यन्ते । अत्रायमपि कश्चिदभ्यूहः पदं लभते । तदाहुरित्यारभ्यैव महोपनिषत् भाव्या ! तद्व्याख्यानार्थं प्रवृत्तेन अथातो महोपनिषदं व्याख्यास्यामः इत्युपक्रम्य महोपनिषदं समस्तां तदाहुरित्यादिना यथामति पठित्या सैषा तत्सारार्थस्य स्वाभिसंहितस्य जिज्ञापयिषया शुकादिवृत्तान्तमयः पञ्चभिरध्यायः सामान्यतो व्याख्यायीति । अवश्यमन्या काचिदानुपूर्वी महोपनिषदोऽस्तीति परिष्कारेऽदर्शयाम। उपलम्भे साऽप्यानुपूर्वी प्रकाशयिष्यते। संभवात् । विश्वमेवेदं पुरुषः इति तु प्रधानवाक्यमध्यगतमवान्तरवाक्यम् । सीत्कराभिरिति सिराभिरित्यर्थे । अष्टोत्तरोपनिषत्कोशे अशुद्धिबाहुल्यं सम्यगवधारितम् । अतस्तत्रतत्र यथावस्थितः पठोऽप्यन्विष्य ग्राह्यः । सहस्रशीर्षमित्यादेरर्धो नारायणानुवाके तैत्तिरीयगते विशदं द्रष्टव्यः । इति श्रीवात्स्यसचक्रवर्ति वीरराघवाचार्य- कृतिषु उपनिषद्भाष्यपरिष्कारे महोपनिषत्परिष्कारः। शुभमस्तु । 39