पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४०९

एतत् पृष्ठम् परिष्कृतम् अस्ति

6 श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् निरुपाधी च वर्तेते वासुदेवे सनातने । सर्वलोकपत्या च पुरुषः प्रोच्यते हरिः । तं विना पुण्डरीकाक्षं नान्यः पुरुषशब्दभाक् । इति । ब्रह्माद्या देवताः सर्वा यक्षतुम्बुरुकिन्नराः । ते सर्वे पुरुषांशत्वादुच्यन्ते पुरुषा इति ।' श्रीमदुत्तररामायणे - अगस्त्यवचनम् 'असौ समो महाबाहुरतिमानुषचेष्टया । तेजोमहत्तया वाऽपि संस्मारयति पूरुषमिति । श्रीहरिवंशे गोवर्धनादिधरणात् नाथ ! नन्दसुतोऽपि सन् । पुरुषस्यांशसंभूतं त्वां क्यं निरणैष्म हि ।' स्कन्दपुराणे यथा भास्करशब्दोऽयमादित्ये प्रतितिष्ठते । यथा चाग्नौ बृहद्भानुर्यथा वायौ सदागतिः । यथा पुरुषशब्दोऽयं वासुदेवेऽवतिष्ठते । तथा शङ्करशब्दोऽयं महादेवे व्यवस्थितः । इति । श्रीविष्णुपुराणे - 'देवतिर्यब्यनुष्येषु पुन्नामा भगवान् हरिः । श्रीनाम्नी लक्ष्मीर्मैत्रेय ! नानयोर्विद्यते परम् ॥' इति । श्रीनारसिंहे- स एव वासुदेवोऽयं पुरुषः प्रोच्यते बुधैः । प्रकृतिस्पर्शराहित्यात स्वातन्त्र्याद्वैष्णवादपि । वैष्णवे पुराणे- 'स एव वासुदेवोऽयं साक्षात् पुरुष उच्यते । स्त्रीप्रायमितरत सर्वं जगद्ब्रह्मपुरस्सरम् ।।' इति .