पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४३

एतत् पृष्ठम् परिष्कृतम् अस्ति

40 यो यं तर्कार्णवाख्यां बिरुदमनुपमं पूर्वतन्त्रादिकेऽपि प्रापय्य प्रौढनानाकृतिकरणयशश्चासि हृष्टोऽद्य स त्वम् । वीरश्रीराघवं श्रीपरिबृढ ! कृपया प्रेर्यं तं भ्राजसे माम इत्थं वेदान्तपुष्पाञ्जलिविहितनिजप्रीतिभूमाभिरामः ।। श्रीरस्तु २१६ श्रीः एवमयं वेदान्तपुष्पाञ्जलियस्मै परस्मै ब्रह्मणे श्रीनिवासाय सादरं समर्प्यते, तस्यैवास्य औपनिषदपुरुषस्यार्चनोपयुक्तानि पावनतमानि औपनिषदानि नामानि परिगणयितुमादौ उपनिषत्सु दशसु शब्दतोऽर्थतश्चोपलब्धानि यथार्ह परिशील्य क्रमेणेह निर्दिशामः --- अत्यन्तसूक्ष्मेक्षिकायाम् अन्यान्यपि नामानि निर्देष्टव्यानि भवेयुः, अथापि अनतिस्थूल्या दृष्टया क्रियते इयं गणनेति भाव्यम् । ईशोपनिषदि ईट्, अनेजत् , एकम् , मनसोजवीयः पूर्वमर्षत् , तिष्ठत् , दूरस्थम् , अन्तिकस्थम् , अन्तःस्थम् , बहिःष्ठम् , आत्मा, ( अकायम् , अव्रणम् , अस्नाविरम् , शुद्धम् , अपापविद्धम् ) कविः, मनीषी, परिभूः स्वयम्भूः, विधाता, अमृतम् , पूषा, एकर्षिः, यमः, सूर्यः, प्राजापत्यः, कल्याणतमरूपः, पुरुषः ऋतुः, अग्निः, देवः, विद्वान् ॥ केनोपनिषदि देवः, श्रोत्रम् , मनः, वाक् , प्राणः , चक्षुः, वागाद्यवशम् , वागाद्याविर्भावकम् , ब्रह्म, अमतम् , मतम् , अविज्ञातम् , विज्ञातम् , प्रतिबोधविदितम् , यक्षम् , वनम् , ज्येयस्स्वर्गप्रतिष्ठितम् ॥ कठोपनिषदि __ अनन्तः, श्रेयः, श्रवणदुर्लभः, शृण्वदवेद्यः, कुशलानुशिष्टकुशलगम्यः, दुर्दर्शः, गूढः, गुहाहितः, गह्वरेष्ठः, पुराणः, अध्यात्मयोगाधिकयोगगम्यः, पदम् ओम् ,