पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४४

एतत् पृष्ठम् परिष्कृतम् अस्ति

41 अणोरणीयान् , महतो महीयान् , धातुः, आसीनः, दूरगामी, शयानः, सर्वयायी, मदामदः, अशरीरः, महाविभुः, ब्रह्मक्षत्रौदनः, मृत्यूपसेचनः, ऋतपाः, आतपः, ईजानसेतुः, अक्षरम् , अभयपारम् , विष्णुः, पराकाष्ठा, परागतिः, संर्वभूतगूढः, अग्र्यबुद्धिदृश्यः, शान्तात्मा, नित्यं शब्दादिरहितः, अनाद्यनन्तः, महतः परः, ध्रुवः, अन्तरात्मा, प्रत्यगात्मा, भूतभव्येशानः; पूर्वजपरमानुग्राही, अदित्यात्मा, अग्न्यात्मा, सूर्यात्मा, इह चामुत्रचस्थित एकः, अङ्गुष्ठमात्रपुरुषः, विमुक्तात्मा, बृहहृतम् , गुह्यम् , सनातनम् , सुप्तभोग्यनिर्माता, शुक्रम्, सर्ववस्तुप्रतिरूपः, निर्लेपः, वशी, आत्मस्थः, नित्यैकचेतनः, अनिर्देश्यपरमसुखम् , तेजोऽभिभावी, भाप्रदः, सर्वकम्पनः, व्यापकः, अलिङ्गः, अदृश्यरूपः, हृन्मनीषाभिक्लृप्तः, अस्तीत्येवोपलब्धव्यः ।। प्रश्नोपनिषदि -- ब्रह्म, प्रजापतिः, वैश्वानरः. विश्वरूपः, प्राणः, अग्निः, हरिः, जातवेदाः, परायणम् , ज्योतिः, सूर्यः, आत्मा, प्राणानामायतनम् , अमृतम् , अभयम् , परायणम् , विरजो ब्रह्मलोकः, पर्जन्यः, मधवान् , वायुः, पृथिवी, रयिः, देवः, सत् , असत् , अमृतम् , परात्मा, अक्षरात्मा, अच्छायम्, अशरीरम् , अलोहितम् , शुभ्रमक्षरम् , परपुरुषः, परात् परः, पुरिशयः, शान्तम् , अजरम् , अमृतम् , अभयम् , परम् || मुण्डकोपनिषदि - सर्वविद्याप्रतिष्ठाविद्यावेद्यः, अक्षरम्, अदृश्यम् , अग्राह्यम् , अगोत्रम् , र्णम् , अचक्षुःश्रोत्रम् , अपाणिपादम् , नित्यः, विभुः, सर्वगतः, सुसूक्ष्मः, योनिः, सर्वपरः, अणिष्ठः, ज्येष्ठः, पूर्णसर्वः, सर्वज्ञः, सर्ववित् , ज्ञानमयतपाः, सूर्यरश्मिनेयस्थलाधिवासः, देवानां पतिः, एकः, तपः, अमृतः, अव्ययात्मा, अकृतः, दिव्यः, अमूर्तः, अजः, अप्राणः, अमनाः, शुभ्रः, अक्षरात् परतः परः, धुलोकादिमूर्धादिः, सर्वभूतान्तरात्मा, परामृतम् , गुहानिहितम् , आवि.संनिहितम् , गुहाचरम् , सदसद्वरेण्यम् , विज्ञानात् परम् , वरिष्ठम् , अर्चिमत् , सत्यम् , अमृतसेतुः, बहुधा जायमानः, दिव्यब्रह्मपुरप्रतिष्ठितः, मनोमयः, प्राणशरीरनेता, अन्नप्रतिष्ठितः, आनन्द- ___vi