पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

43 अद्भुतः, प्रियः, काम्यः, जातवेदाः, नारायणः, वासुदेवः, विष्णुः, भूम्युद्धारकः, वराहः, कृष्णः, शतबाहुः, वशी, धाता, गोप्ता, ज्योतिः, समुद्रः, इन्दुः, पृतनाजित् , सनात् , अक्रतुः, सर्वप्रभवः, ब्रह्मा, पदवीः, ऋष्यादिरूपः, स्वधितिः, सोमः, हंसः, वसुः, होता, अतिथिः, नृषत् , वरसत् ऋतसत् , व्योमसत् , अब्जादिरूपः, षोडशी, विधर्ता, सविता, नृचक्षुः, घृतम् , देवजिह्वा, वृषभः, त्रिधाबद्धः, वेनः, विश्वाधिकः, रुद्रः, महर्षिः, अनन्यपरः, अणीयोरहितः, महीयोरहितः, परामृतम् , दह्रगगनम् , विशोकः, वेदादिस्वरपरः, महेश्वरः, सहस्रशीर्षः, विश्वाक्षः, विश्वशम्भुः, अक्षरदेवः, परमप्रभुः, विश्वपतिः, आत्मेश्वरः, शाश्वतशिवः, अच्युतः, महाज्ञेयः, विश्वात्मा, परायणम् , परब्रह्म, परतत्त्वम् , परज्योतिः, अनन्तः, अव्ययः, कविः, समुद्रेन्तः, परमात्मा, ब्रह्मा, शिवः, इन्द्रः, अक्षरपरमस्वराट् , ऋतम् , सत्यम् , कृष्णपिङ्गलः, विरूपाक्षः, ऊर्ध्वरेताः, अङ्गुष्ठमात्रः, अङ्गुष्ठसमाश्रितः, सर्वेशः, प्रभुः, विश्वभुक्, सद्योजातः, भवोद्भवः, वामदेवः, रुद्रः, कालः, कलविकरणः, बलप्रमथनः, सर्वभूतदमनः, मनोन्मनः, सर्वविद्येशानः, सर्वभूतेश्वरः, ब्रह्माधिपतिः, संदाशिवः, मधु, दुःस्वप्नहा, दुरुस्वहा, हरिः, आदित्यपुरुषः, परमेष्ठी, ब्रह्मात्मा, पञ्चविधः, पञ्चात्मा, जिज्ञासु (स) क्लप्तः, ऋतजाः, रयिष्ठाः, श्रद्धासत्यः, महस्वान् , वसुरण्य (ण्व) :, संधाता, विश्वसृक्, तेजोदाः, वर्चोदाः, द्युम्नोदाः, महः, ब्रह्म, ओम् ।। ऐतरेयोपनिषदि (आत्मषटके )- आत्मा, ब्रह्म, इदन्द्रः, इन्द्रः, प्रज्ञानम् , प्रज्ञः ।। छान्दोग्ये - हिरण्मयपुरुषः, हिरण्यश्मश्रुः, हिरण्यकेशः, आप्रणस्वात् सुवर्णः, कप्यासपुण्डरीकाक्षः, उत् , ऋक्सामगेष्णः, अन्तरादित्ये पुरुषः, अन्तरक्ष्णिपुरुषः, ऊर्ध्वलोकदेवकामेशः, अर्वाम्लोकमनुप्यकामेशः, सर्ववीणा गीयमानः, आकाशः, भूतोत्पत्त्यस्तमयहेतुः, ज्यायान् , परायणम् , अनन्तः, परोवरीयान् , प्राणः, विशोकनाकस्थानः, ब्रह्म, मघ्वादित्यः, वस्वादिरूपः, उदयास्तमयरहितः, एकलः, सत्यम् , चतुष्पदषड्विधगायत्री, भूतपृथिवीशरीरहृदयचरणः, सर्वभूतगाता, सर्वभूतत्राता, सर्वभूतप्रतिष्ठा, सर्वभूतान-