पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

तिवर्त्यः, प्राणप्रतिष्ठा प्राणानतिवर्त्यः, पुरुष , पूर्णम् , अप्रवर्ति, पञ्चवर्गद्वारपब्रह्मपुरुषः, परज्योतिः, घुस्थज्योतिः, कौक्षयज्योतिरात्मा, स्वजलानसर्वम् , मनोमयः, प्राणशरीरः, भारूपः, सत्यसंकल्पः, आकाशात्मा, सर्वकर्मा, सर्वकामः, सर्वगन्धः, सर्वरसः, सर्वमिदमभ्यात्तः, अवाकी, अनादरः, आत्मा, अणीयान् , ज्यायान् , अच्युतम् , अक्षितम् . प्राणसंशितम् , प्रनादिः, उत्तरज्योति , उत्तमज्योतिः, चतुष्पादब्रह्म, आदित्यब्रह्म, अग्न्यादिसंवर्गवायुः, वागादिसंवर्गप्राणः, एकदेवः, देवात्मा, प्रजाजनयिता, हिरण्यदम्ष्ट्रः, बभसः, अनसूरिः, अनद्यमानः, अनन्नादी, कृतम् , विराट्, चतुश्चतुष्कलपदः, प्रकाशवत्पात् , अनन्तवत्पात् , ज्योतिष्मत्पात् , आयतनवत्पात् , षोडशकलब्रह्म, प्राणब्रह्म, कन्वब्रह्म, अक्षिपुरुषः, संयद्वामः, वामनीः, भामनीः, अर्चिरादिगम्यः, पञ्चाग्निपुरुषरूपः, वैश्वानरात्मा, सुतेजोमूर्धा, विश्वरूपचक्षुः, पृथग्वर्त्मप्राणः, बहुलसंदेहः, रयिवस्तिः, प्रतिष्ठापात् , प्रादेशमात्रः, अभिविमानः, प्राणाग्निहोत्रसमाराध्यः, सत् , आदेश , सर्वज्ञानविज्ञानः, एकम् , अद्वितीयम् , परदेवता, अणिमा, आत्मा, सत्यम् , सर्वात्मा, उपासकात्मा, कार्यात्मा, जगद्हेतुः, समष्टिकृत् , त्रिवृत्कृत् , व्यष्टिकृत् , चिदविल्लयभूमिः, नानाबीजलयस्थानम् , चिन्नदीनिर्गमाम्बोधिः, अविनाशिविदाश्रयः, मूक्ष्मः, स्थूलहेतुः, व्यापी, आचार्यवद्वेद्य , संपन्नानिमानहन्ता, अपुनर्बन्धकुत् , नामादिब्रह्म, भूमा, भूमसुखम् , सत्यम् , स्वमहिमप्रतिष्ठितः, सर्वोत्पत्ति- स्थानम् , मृत्युरोगदुःखशमनदर्शनः, सर्वदृष्टिसर्वानुभूहेतुः, मुक्तनानाभावहंतुः, शुद्धलभ्यध्रुवस्मृति, स्मृतिमोच्याखिलग्रन्थि, देहपुरवासी, दहरपुण्डरीकवेश्मा, दहराकाशः, सर्वाधारमहाकाश , अपहतपाप्मा विजरः, विमृत्युः, विशोक , विजिधित्सः, अपिपासः, सत्यकाम, सत्यसंकल्पः, समाहितसर्वकामः, अजीर्यन् , अहन्यमानः, सत्यपुरम् , अनृतापिधानसत्यकामः, अहरहर्गच्छदवद्यः, हृदयात्मा, संप्रसादसंपद्यमानः, परंज्योतिः, अमृताभयब्रह्म, सत्तियरूपसत्यम् , सेतुः, विधृतिः, सकृद् विभातब्रह्मलोकः, अरार्णवस्थान , ण्यार्णवस्थानः, ऐरस्मदीयसरस्स्वान् , सोमसवनाश्वत्थस्थानः, अपराजिताधिष्ठाता, पबिमित विद्योती, उत्तमपुरुषः, श्यामः, शबलः, अकृतलोकः, आकाशः, नामरूप- NM, वशः, प्रजापति-, समावेश्मसमास्थितः ।