पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४८

एतत् पृष्ठम् परिष्कृतम् अस्ति

45 बृहदारण्यकोपनिषदि .. अश्वः, मृत्युः, अशनाया, अर्चन् , अर्कः, अदितिः, प्रजापतिः, सत् , ज्योतिः, अमृतम् , आत्मा, पुरुषविधः, अहन्नामा , पुरुषः, सृष्टि , विसृष्टिः, अतिसृष्टिः, अव्याकृतम् , व्याकृतम् , आनग्वाग्रप्रविष्टः, प्राण, प्राणन् , वदन् , वाक , पश्यन् , चक्षु , शृण्वन् , श्रोत्रम् , मन्वानः, मनः, पदनीयम् , सर्वप्रेयः, ब्रह्म, अहं, मनुः, सूर्य , लोकः, पिता, अक्षितिः, ऊक् , आकाश, सत्यस्य सत्यम् , मूर्तामूर्तरूपः, त्यरसः, माहारजनरूपः, पाण्डाविकरूपः, इन्द्रगोपरूप , अग्न्यर्चीरूपः, पुण्डरीकरूपः, सकृद्विद्युत्तरूप, अनन्यपरः, महद्भुतम् , अनन्तम् , अपारम् , विज्ञानघनः, विज्ञाता, मधु, तेजोमयः, अमृतमयः, शारीरः, रैतमः, वाङ्मयः प्राणः, चाक्षुषः, श्रौत्रःप्रतिश्रुत्कः, मानसः, तैजसः, शाब्दः हृद्याकाशः, धार्मः, सात्यः, मानुषः, सर्वभूताधिपतिः, सर्वभूतराजः, पक्षी, पुरिशयः, प्रतिरूपः, इन्द्रः, हरिः, अपूर्वम् , अनपरम् , अबाह्यम् , अनन्तरम् , सर्वानुभूः साक्षादपरोक्षाद् ब्रह्म, सर्वान्तरः, आत्मात्मा, अशनायादिषटकातिगः, अनार्त, अन्तर्यामी, सर्वस्थः, सर्वान्तरः, सर्वांवेद्यः, सर्वशरीरः, सर्वान्तर्यन्ता, अमृत , अदृष्टो द्रष्टा, अश्रुतः श्रोता, अमतोमन्ता, अविज्ञान विज्ञाता, अनन्यद्रष्टकः, अनन्यश्रोतृकः, अनन्यमन्तृकः, अनन्यविज्ञातृकः, स्वप्रोताकाशम् , अक्षरम् , अनणु, अह्रस्वम् , अदीर्घम् , अलोहितम् , अस्नेहम् , अच्छायम् , अतमः, अवायु, अनाकाशम् , असङ्गम् , अरसम् , अगन्धम् , अचक्षुष्कम् , अश्रोत्रम् , अवाक् , अमनः, अतेजस्कम् , अप्राणम् , अमुखम् , अमात्रम् , अकिञ्चिदशिता, अकिश्चिदशनीयः, सर्वप्रशासकः, अन्तवत्फलापादकावेदनः, अनन्तफलहतुवेदनः, एकदेवः, अष्टविधपुरुषात्मा, समानप्रतिष्ठा, नेतिनेत्यादेश्यः, अगृह्यः, अर्शीयः, असितः, आयतनाष्टकातिगः, लोकाष्टकातिगः, देवाष्टकातिगः, पुरुषाष्टकातिगः, औपनिषदपुरुषः, मूलम् , विज्ञानम् , आनन्दम् , रातिः, परायणम् , वाग्ब्रह्म प्राणब्रह्म, चक्षुर्ब्रह्म, श्रोत्रब्रह्म, मनोब्रह्म, हृदयब्रह्म, इन्धः, दक्षिणाक्षिपुरुषः, इन्द्रः, विराट्पतिः, लोहितपिण्डान्नः, जालकमयप्रावरणः, ऊर्ध्वनाडीसृतिः, प्रविविक्ताहारतरः, अभयम् , पुरुषज्योतिः, स्वाप्नकर्ता, सलिलम् , परमागतिः, परमा संपत् . परमोलोकः, परमानन्दः, शतगुणनकाष्ठाप्राप्तानन्दः, ब्रह्मलोकः, प्राज्ञात्मा,