पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

अनुवित्तः, विश्वकृत् , सर्वकर्ता, ज्योतिषां ज्योतिः, भूतभव्येशानः, पञ्चजनप्रतिष्ठा, पुराणम् , अग्र्यम् , एकधानुद्रष्टव्यम् , अप्रमेयम् , ध्रुवम् , विरजः, आकाशात् परः, अजः, महान् , महात्मा, सर्वस्यवशी, सर्वस्येशानः, सर्वस्याधिपतिः, साध्वसाधुकर्मायत्ताकर्षनिकर्षरहितः, सर्वेश्वरः, भूताधिपति:. भूतपालः, सेतुः, विधरणः, वेदानुवचनादिवेद्यः, अन्नदः, वसुदानः, अजः, अजरः, अमरः, अमृतः, स्वनिःश्वसितप्रायसर्वः, प्रज्ञानघनः, पूर्णम् , यक्षम् , प्रथमजम् , सत्यम् , मण्डलपुरुषः, भूराद्यवयवकः, अहर्नामा अक्षिपुरुषः, अहन्नामा, मनोमयः, भा, सत्यः, विद्युद्ब्रह्म, अन्नब्रह्म, प्राणब्रह्म, विरब्रह्म, गायत्रीतुरीयपदप्रमेयः, वैद्युतमानसपुरुषप्रायणीयः, अपुनरावृत्तिस्थानलोकः । श्वेताश्वतरोपनिषदि ---- कारणं ब्रह्म, देवात्मा, एकनेमिः, त्रिवृत् , षोडशान्तः, शतार्धारः, अष्टकषट्क्युक्तः, विश्वरूपैकपाशः, त्रिमार्गभेदः, द्विनिमित्तैकमोहः, सर्वाजीवः, सर्वसंस्थः, बृहन् , ब्रह्मचक्रम् , प्रेरिता, ईशः, ज्ञः, अनन्तः, आत्मा, विश्वरूपः, आत्मसंस्थ-, सर्वव्यापी, सविता, महीदेवः, तत्त्वम् , अजः, ध्रुवः, विशुद्धः, जालवान् . रुद्रः, गोपाः, विश्वाधिकः, महर्षिः, गिरिशन्तः, विश्वपरिवेष्टिता, महापुरुषः, आदित्यवर्णः, उत्तरतरम् , अरूपम् , अनामयम् , सर्वानन शिरोग्रीवः, सर्वभूतगुहाशयः, भगवान् , सर्वगतः, शिवः, महाप्रभुः, सत्त्वप्रवर्तकः, ईशानः, अव्ययः, अङ्गुष्ठमात्रः, सर्वजनहृदयसंनिविष्टः, हृन्मनीषाभिक्लृप्तः, सहस्रशीर्षः, सहस्राक्षः, सहस्रपात् , अमृतत्वे शानः, सर्वतः पाणिपादः, सर्वतोक्षिशिरोमुखः, सर्वतः श्रुतिमान् , सर्वैन्द्रियविवर्जितः, सर्वप्रभुः, सर्वशरणम् , सर्वसुहृत् , अपाणिपाद , जवनः, ग्रहीता, अचक्षुः, अकर्णः, वेदिता, वेदितृविहीनः, अग्र्यपुरुषः, अजरः, पुराणः, धाता, अणोरणीयान् , महतो महीयान् , गुहानिहेतः, सुपर्णः, सरखा, अनश्नन् , जुष्ट , मायी, महेश्वरः, वरदः, ईशः, देवाधिपः, विश्वस्रष्टा, अनेकरूपः, विश्वकर्मा, वरेण्यम् , अप्रतिमः, हृदिस्थः, अनाद्यनन्तः, अनेकरूपः, भावग्राह्यः, भावाभावकरः, कालकालः, गुणी, सर्वविद्य:- धर्मावहः, पापनुत् . भगेशः, आत्मस्थं. विश्वधाम, ईश्वराणां परमः, देवनानां परमः, पतीनां पतिः, भुवनेशः, अकार्यकरणः, निसमाभ्यधिकः, परविविधशक्तिः परविधवि- हृदयसनिविष्टः पादः, सर्वपक्षिशिरा जवनः, ग्रहीता, अतिमान्, सबैतिर अमृतत्वे र, अपाणिपादः, , मह महीया पादविहीनः,