पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/५७

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रेताश्चतराद्युपनिषद्गतानि ऋष्यादिनामानि

श्वेताश्वतरः ६६ . अञ्जनहस्ताः अत्याश्रमिणः , मालाहस्ताः ऋषिसंधः चूर्णहस्ताः पैप्पलादः वासोहस्ताः अङ्गिराः फणहस्ता: सनत्कुमारः उपश्रीः अथर्वा ७५५ : श्रीः चित्रोगार्ग्यायणि: २९ ! कौषीतकिः आरुणिः"

पैङ्ग्यः

श्वेतकेतुः गौतमस्य पुत्रः १०० प्रतर्दनो देवोदासिः अरोहृद. इन्द्रः मुहूर्ताः यष्टिहाः , ११४ । त्रिशीर्षा त्वाष्टः विरजानदी १११ अरुन्मुखाः यतयः तिल्यो वृक्षः १११, ११२ प्राह्रादयः सालज्यं संस्थानम् १११ : पौलमा: अपराजितमायतनम् कालकञ्जाः इन्द्रप्रजापती द्वारगोपौ गार्ग्योबालाकिः विभुप्रमितम् (मण्टपम्) उशीनराः विचक्षणा आसन्दी सत्त्वमत्स्याः प्रिया मानसी | कुरुपाञ्चालाः प्रतिरूपा चाक्षुषी "काशोविदेहाः मप्सरसः .. . .... अजातशत्रुः कल्यः