पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/६

एतत् पृष्ठम् परिष्कृतम् अस्ति

नामोद्द्वीथादिविद्यप्रभृतिनि विविधे वेदने क्वापि काम्ये
भाति ब्रह्म स्वतन्त्रे परवति च गुणाद्युज्झितं तद्युतं वा ।। ५

ब्रह्म श्रीवासमेकं प्रथममुपनिषसूक्तिभि: सर्वहेतुं
व्याख्याय व्यासयोगी व्यभजत बहुधा भक्तिमम्मिन् तृतीये ।
शास्त्रस्तोमाभियुक्तैः शितशुभमतिभिः संप्रदायैकवेद्ये
का नस्तद्भक्तिमार्गे मतिरिह तदपि स्वादु यावत्तु लभ्यम् ।। ५

श्रीमत्त्रयन्तसूरिग्रथितनिरुपमस्त्रग्धरास्त्रग्धराणां
पुंसां तत्पुण्यगन्धग्रहणपरवतां कीदृगस्मिन् रुचिः स्यात् ।
इत्थं सम्यग् विदन्नप्यनघगुरुदरास्पृष्टपद्धत्यदृष्ट्या
तद्भन्थाभ्यासनिर्यत्पघटनपरस्त्द्वेष किञ्चित् करोमि ।।

ईशावास्योपनिषत्


ईशा श्रीश ! त्वयेदं निखिलमपि जगद् वाम्यतेऽन्तः स्थिते त्व
य्येवं भोग्ये हतात्मा भ्रमति बत बहिर्मात्रगृध्नुर्जनोऽयम् ।
व्याप्तं शुद्धं सुकर्मा नियमितकरणस्त्वामुपास्यक्तमन्त्रो
दिव्यत्वद्रूपदर्शी गतशुगक्लुषस्त्वत्पदे त्वां नमस्येत् ॥ ७

गीतासु ज्ञानयज्ञस्त्वयि खलु नवमेऽगीयतैकत्वयुक्ते
क्रत्वादिव्यष्टिलोकात्मने निखिलसमष्टयात्मके व्याप्तबीजे ।
एवंरूपेण वेद्यः स वृषगिरिपते ! वर्ण्यसे वासुदेवः
त्वैविधैः क्षुद्रकामैरिव भवविमुखैः संहितान्तेऽत्र सेव्यः ॥ । ८

केनोपनिषत्


वश्यश्वेद् ब्रह्मगिर्याह्णयकरणगणः स्यात् परिच्छेदयोग्यं
कृत्स्नं बह्मेति मत्या श्रुतिनिकरनुतेप्वेष्वधीशानुयोगे ।