पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

.. विषयसूची HINE श्वेताश्वतरोपनिषदि कारणब्रह्मस्वरूपादिप्रश्नः २ : सर्वातिशायित्वम् कालस्वभावादिकारणात्वविमर्शः . ३ सर्वदेवोपास्यत्वम् परिष्कारे तद्विवेचनम् ४ जीवाणुत्वम् देवशक्तिनिर्धारणम् . . ५-८ जीवस्य स्त्रीपुरुषाद्यनात्मता जीवपरमात्मपार्थक्यम् ९-११ कालस्वभावादिसर्वकारण- तत्त्वहितपुरुषार्थविवेकः १२-१६ प्रेरकत्वम् योगोपयुक्तदेशकत्यादि १७-२१ शक्तिज्ञानाद्यतिशयः योगसिद्धिनिष्पत्त्यादि २२-२५ सर्वचेतनानुग्राहित्वम् भगवत एकस्यैव मोक्षप्रदत्वम् २६ चतुर्मुखस्रष्टृत्वादि भगवतो मोक्षहेतुबुद्धिपदत्वम् २९ उपदेशोपसंहारः ध्येयदेवतातत्त्वम् गुरुभक्तेरावश्यकत्वम् नित्यनिरामयविग्रहत्वम् ३-३३ पराधिकरणम् मोक्षधीहेतुसत्यप्रदत्वम् श्वेताश्वतरोपनिषदः श्रियः- हृदयकुहरे निविष्टत्वम् ३५ पत्येकापरत्वस्थापनं व्यासार्य पुरुषसूक्त प्रसिद्धपरमपुरुषत्वम् ३६ वर्णितम् अथर्वशिखायाम्- जीवविलक्षणत्वम् ३७-३८ अथर्वशिखायाम् - अभेदव्यवहारनिर्वाहतत्त्वम् ३९. अजामन्त्रार्थविचारः ४०-४१ । ध्यानकरणादिप्रश्नः चमसाविकरणम् ओंकारनिरूपणप्रपञ्चः जीवब्रह्मवैलक्षण्यम्

  • अक्षरभेदेन देवतादिकथनम्

मायामायिन्युत्पादनम् . ओंकारनानानामनिर्वचनम् तत्त्वबुद्धिप्रार्थना ४७ ' ध्यानस्य विष्णुरूपत्वम् ४०. ध्यातरि रुद्रभावना ७०-७४

  • ४२.