पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/६२

एतत् पृष्ठम् परिष्कृतम् अस्ति

१६५ सर्वकारणभूतस्य परवस्तुनो प्रमावर्णनम् ध्येयत्वम् ८६ इन्द्रेण स्वान्तर्याम्युपदेशः १३८ अथर्वशिखारहस्यम् ८७ प्राणजीवयोरेककार्यकरत्वम् १४१ अथर्वशिरस्सारः ... | ब्रह्मणश्चिदचिदन्तर्यामित्वम् १५१ कौषीतकिब्राह्मणोपनिषदि इन्द्रमाणाधिकरणम् * १५४ पर्यङकविद्या ९९-१२० | बालाकिविपा १५५-१७७ चित्रेण श्वेतकेतु प्रति प्रश्नः २० बालाकिना स्वकब्रह्मज्ञान. श्वेतकेतुपितरं प्रति रहस्यो- प्रकटनम् १५५-१६२ पदेशः अजातशत्रुणा तद्गृहीत अनिष्टादिकार्यधिकरण - पुरुषातिरिक्तब्रह्मबोधनम् विचारादि । १०...१०४ सुप्तप्रबोधनम् चन्द्रमोतिसृष्टेन परमपद. सुप्तस्थानतया ब्रह्मबोधनम् १६८ गमनम् जगद्वाचित्वाधिकरणम् * १५१ तटिदधिकरणम् . १०९ एतदधिकरण सूत्रार्थ विमर्शः वैकुण्ठे हृदनदीवृक्षादि १११ | परिष्कारे १७३-१७६ पर्यङ्कः प्रियादिच ११२ मन्त्रिकोपनिषत् १८०-८८ अप्सरःपञ्चशतीप्रेषणम् ११३ | प्रकुतिपुरुषातिरिक्त ब्रह्म- साम्परायाधिकरणम् येकवर्णनम् | सुबालोपनिषत् १८९-२६१ ब्रह्मपाप्तिसंवादादि ११८-१२० तमः प्रभृति प्रादुर्भाववर्णणम् १९१ अचिरादिगतिं विनैव मुक्ति तन्मानभूतसृष्टिप्रकार- वादिनां परेषां खण्डनम् १२१-१२२ परामर्शः पाणब्रह्मदृष्टिप्रभेदाः १२५ / · अष्टौप्रकृतयः षोडश- इन्द्रियापेक्षया प्राणस्य । विकाराः । इत्येतदर्थ- पाशस्त्यम् १३२ शोधनम् .. ... १५ सतर्दनविधा १३४-५१ | अण्डोवालसृष्ट्यादि 250