पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/७

एतत् पृष्ठम् परिष्कृतम् अस्ति

4

            
प्रत्वेकाधीशदूरो भसि यदपरिच्छेद्यभूमा ततस्त्व
थ्याह् श्रीकान्त ! तत्तत्करणयमयितृत्वाधिगत्यैव मुक्तिम् ।।९॥
(ब्रह्मगिरिरिति केनोपनिषदुपक्रम् दर्शितस्य प्राणमनःप्रभृतिकरण
पञ्चकस्य नामेति ऐतरेयादधिगन्तव्यम् )

यक्षे क्लुप्ताग्निवायुप्रभृतिपरिभवे यन्महेन्दोऽप्युमातो
बुद्ध। बह्मामरेभ्यो } विजयदमवदत पञ्चके वनं त्वां , ।
प्राणादौ प्राणनाद्याहमपि च परिच्छित्तिदूरं वनं त्वां
ध्यायन्तोऽनन्तलोके तव हतदुरिताः श्रीनिवासामृताः स्युः ।10। । १०

कठोपनिषत्


शिष्यस्थैर्य सतत्त्वाधिगममपि वशीकरवर्त्मापृथक्त्वं
सर्वस्योपासकाप्यं फलमतिशयिते योगदृष्टयोत्कमञ्च।
षइ वल्लयोडयुग्मेऽभिदधति कठगाः तत्पितुः सौमनस्यं
श्रीशाग्निं नाचिकेतं त्वयि स दृढमतिर्मुक्तिविंद्याश्च वव्रे । } ११

चित्वाग्निं नाचिकेतं प्रशमितकलुषो ब्रह्मजज्ञात्मभूतं
मत्वा त्वां मुक्तिमेतीत्यधिगमितमतिः श्रीश ! पप्रच्छ मृत्युम् ।
मुक्तः सत्तात्मको निर्विकृतिरिति वदन्यन्यथाऽन्ये च तत् त्वं
तत्त्वं ब्रूहीति तस्मात् त्रय इह कथिताः गन्तृगम्यौ गतिश्च ॥ १२

सत्यं स्याद् ब्रह्मजो ज्ञस्तदपि न जडवच्चायते हर्षशोकौ
न स्तो मुक्ते विकारौ स बहुसहजवीमोदभृत् श्रीश ! यस्मात् ।
पारं विष्णोः पदं ते कलितरथिरथाश्वादिक्लृप्तिः प्रपन्नो
ब्रह्मस्थो ग्रन्थिभेदी भजति स विरजाः स्वात्मनि त्वामुपस्य ॥ १३

सर्वाम्नायाभिनन्द्यः समफलदमहातारमेयोऽन्तरात्मा
व्यापी त्वं वत्सलोऽत्ता श्रितरम ! पुरुषो विष्णुरङ्गुष्ठमात्रः ।
साक्षात् स्वाप्नार्थकर्ता परिंणामितजगद्बीज उक्तो विधाता
कामानां सर्वभाकृत्प्रभ इह जगतः कंपनोऽत्रैव वेद्यः ।