पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/८

एतत् पृष्ठम् परिष्कृतम् अस्ति

5

प्रश्नोपनिषत्

हेतुं जातौ प्रजानां श्रितरम! परतां प्राणवायोः तदद्धिं
त्वाच्च स्वापे प्रतिष्ठां प्रणवफलभिदां षोडशाऽऽप्तं कलाश्च ।।
षट् प्रश्ने पिप्पलादोऽवददति तव सप्राणभूताक्षजीव
स्थस्य ध्यानं त्रिमात्रप्रणवकरणकं सिध्यति त्वत्पदाप्त्यै |

इष्टाद्यैशेचन्द्रलोके नरपितृदिविपद्रात्रिमार्गेण भोगान्
दिव्यान् आत्मावगत्या दिनपथविहितादित्यगत्या च मुक्तिम्।
एते जीवा लभन्तामिति सहकरणांस्तान् पतिस्त्वं प्रजानां
आत्मा संयोज्ऽय भूतैर्जनयसि बहुधेत्युक्तमाद्ये रमेश ! ।

मुख्यप्राणोऽक्षवर्गोऽप्युपकरणमिहाडडकाशमुख्यपक्लृप्ते
देहे वागादयः प्राक् विवरणनपुणं प्राणमेवाधिजग्मुः ।
त्वतः प्राणास्य जन्म श्रितरम ! तनुसंप्राप्तिमध्यक्षभावं
व्याप्तिञ्चाध्यात्ममेवं बहिरपि विदुषः स्यादहीनप्रजत्वम् !

तारं मत्वैकमात्रं भुवि महिततपोब्रह्मचर्यादिसंपत्
श्रीमन् ! अस्मात् द्विमात्रात् शशिपदग उपैत्यन्तरिक्षे विभूतिम् ।
विज्ञानात्मप्रतिष्ठां परपुरुषममिध्याय तु यां त्रिमात्रात्
धूताघः प्राप्तशान्तामृतमवदनघस्थानसार्वज्यभोग: १८

प्राणः श्रद्धा खमापो मरूदनल इला वीर्यमन्नं मनोऽक्षं
लोको नामात्र मन्त्रस्तप इतरकृति: षोडशैताः कलाः स्युः । ।
जीवस्तद्वान्; न तु त्वम् ; त्वदयनमखिले सिन्धुमज्जन्नदीवत्
तुभ्यं त्वद्रूपमाप्नोत्यहिवरमहिभृद्देव ! वेद्यः परस्त्वम् ! १९

मुण्डकोपनिषत्


बाजिप्रोक्ताक्षरं त्वां श्रितरम ! कथयन् मुण्डकं भूतयोनिं
कर्तारं रूक्मवर्णं प्रणवधनुरवष्टम्भक्लृप्तात्मबाणः !