पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/९५

एतत् पृष्ठम् परिष्कृतम् अस्ति

शोधनिका वाचकमहाशया: अशुद्धं जानन्तः स्वयमेव शुद्ध पाठं निवेश्य पठिष्यन्तीति नात्र सर्वप्रकाशने प्रयत्नः क्रियते । उपलब्धस्थलेषु पुनः शुद्धमिह प्रकाश्यते- भूमिकायां १७ पु. पं. ५ सारण्यै २ परिष्कारच्च ५७ १८ ऋषयश्च १५ कर्मकरण १४ मुपासकं १४ विधायाथ परेषाञ्च भाषितानां यथायथम् ।। १८ ह्रस्वदीर्घ २५ व्यतिरिक्त इति । सोन्तरादन्तरं प्राविशत् दिशश्चान्तरं १६ आथर्वणे शिखयोः ........तत्त्वपर- २ श्रुति विहितस्य २९ भक्त्तया सह विसर्जयितव्य ८ कार्येत्यर्थः २२ पृणप्रीणन ९ वसवः सर्वाणिच्छन्दांसि ५ इत्येतदंशभाक् एवमन्यनिरीक्ष्यम्॥ शुभमस्तु १२ शखयाः ३ ३०६ ३५१