पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१०८

पुटमेतत् सुपुष्टितम्
१०४
[संग्रहकारिकाः]
भट्टगोपीनाथदीक्षितविरचिता--
(हविर्दोषे प्रायश्चित्तम्)
 

दुष्टे यागोत्तरं शेषमाज्येनैव समापयेत् ।
दुष्टेन हविषा यागः कृतश्चेज्जुहुयात्तदा ॥ ४ ॥
प्रणवेन व्याहृतिभिर्जुहुयाद्द्वे स्रुवाहुती ।
पुनर्यागो नात्र भवेत्कात्यायनमुनिस्मृतेः ॥ ५ ॥
अवदानस्य ग्रहणे दोषज्ञानं यदा भवेत् ।
प्रक्षिपेत्तद्धविः सर्वं दुष्टं शुद्धजले ततः ॥ ६ ॥
पुनर्हविः समुत्पाद्य त्वं नः स त्वं न आहुती ।
हुत्वा यागं तेन कुर्यादनाज्ञातजपादि च ॥ ७ ॥
मध्यात्पूर्वार्धतोऽवत्तं गृहीतं दोषगामि चेत् ।
तत्प्रक्षिप्य जले शुद्धे मध्यात्पूर्वार्धतः पुनः ॥ ८ ॥
अवदाय यजेत्सर्वप्रायश्चित्तादिकं ततः ।
प्रधानयागद्रव्यस्य प्रधानात्प्राग्विनाशनम् ॥ ९ ॥
ज्ञातं भवेत्तदा तस्मिन्नेव तन्त्रे तदैव तु ।
नष्टं हविः समुत्पाद्य तेन यागं समाचरेत् ॥ ११० ॥
यागे बहुहविष्के स्यात्सर्वेषां हविषां यदि ।
नाशो दोषोपहारो वा प्रतिसंख्याय देवताः ॥ ११ ॥
इष्ट्वाऽऽज्येनैव सर्वास्ता यागमावर्तयेत्पुनः ।
अवर्जनीयैः क्षुद्रैश्चेन्मक्षिकाकीटकादिभिः ॥ १२ ॥
पिपीलिकादिभिश्चैव जीवैः स्याद्धविषो यदि ।
योगः पञ्चाधिकैर्ज्ञेया तदा तस्य सदोषता ॥ १३ ॥
न्यूनैश्चेत्पतिताञ्जीवानुद्धृत्याद्भिः समुक्ष्य च ।
लौकिकाभ्यां पवित्राभ्यां पवनात्तस्य योग्यता ॥ १४ ॥
हविष्यपक्वे चित्तं तु कर्माऽऽरब्धं समाप्य तत् ।
चतुःशरावमात्रं तु पक्त्वा सुशृतमोदनम् ॥ १५ ॥
भोजयेत्तेन चतुरः सुशीलान्ब्राह्मणाञ्शुचीन् ।
तेषां भार्गव एकः स्यात्तेभ्यो देया वराः समाः ॥ १६ ॥
कृत्स्नं दग्धं यदा तत्स्यात्पुनरुत्पादयेद्धविः ।
स एव यागः कर्तव्यो न पुनर्याग इष्यते ॥ १७ ॥
स्वल्पं हविरदग्धं चेत्तदा सर्वाभिधानकम् ।
प्रायश्चित्तं प्रकुर्वीत ततो यागं च शेषतः ॥ १८ ॥