पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१२३

पुटमेतत् सुपुष्टितम्
[प्रायश्चित्तमन्त्रणामृष्यादि]
११९
संस्काररत्नमाला ।
( दुर्गादिगणः )
 

 "ॐ यन्म० णिः स्वाहा" मिन्दवतेऽग्नय इदं० । "ॐ पुनरग्नि० क्ष्योः स्वाहा" अग्नय इन्द्राय बृहस्पतयेऽश्विभ्यां चेदं० । "ॐ भूः स्वाहा" अग्नय इदं । "ॐ भुवः स्वाहा" वायव इदं । "ॐ सुवः स्वाहा" सूर्यायेदं० । "ॐ भूर्भुवः सुवः स्वाहा" प्रजापतय इदं० । "ॐ स्वाहा" परमात्मन इदं० । अग्नय इदमिति वा । परमात्मनेऽग्नय इदमित्येकैव वा देवता । "ॐ यच्चि० विस्वा०" वरुणायेदं । "ॐ यत्किंचेदं० रिषः स्वाहा" वरुणायेदं । "ॐ कितवा० प्रियासः स्वाहा" वरुणायेदं० । "ॐ तन्तुं त० जन स्वाहा" तन्तुमतेऽग्नय इदं० । "ॐ उद्बुध्य० त स्वाहा" तन्तुमते०[१] । "ॐ त्रयस्त्रि श० तु स्वाहा" तन्तु० । "ॐ अन्वग्निन० स्वाहा" अग्नये जातवेदस इदं० । "ॐ मनो० न स्वा०" मनसे ज्योतिष इदं० । "ॐ भूरग्नये च० हते च स्वाहा" अग्नयेऽग्नये पृथिव्यै महते चेदं० । "ॐ भुवो वायवे०ते च स्वाहा" वायवे वायवेऽन्तरिक्षाय महते चेदं० । "ॐ सुवरादित्याय च० ते च स्वाहा" सूर्यावाऽऽदित्याय दिवे महते चेदं । "ॐ भूर्भुवः० च स्वाहा" प्रजापतये चन्द्रमसे नक्षत्रेभ्यो दिग्भ्यो महते चेदं० । "सप्त ते तेन स्वाहा" सप्तवतेऽग्नय इदं० । "ॐ प्रजापते न० णा स्वाहा" प्रजापतय इदं० ।

इति मिन्दादिगणः ।

अथ दुर्गादिगणः ।

 ([२]जातवेदसे याज्ञिक्यो देवता उपनिषद ऋषयः । दुर्गा देवता त्रिष्टुप्, पञ्चानामन्तरागमनप्रायश्चित्ताज्यहोमे विनियोगः--) "ॐ जातवेदसे० त्यग्निः स्वाहा" जातवेदसेऽग्नय इदं । "ॐ मनो ज्योति० तेन स्वाहा" मनसे ज्योति० । पूर्ववत्तिस्रो महाव्याहृतयः ।

इति दुर्गादिगणः ।


 तुभ्यं ता इत्यस्य विश्वे देवा अङ्गिरस्तमोऽग्निः कामो गायत्री । अन्वाधानानन्तरप्राप्तप्रयाणनिमित्तप्रायश्चित्ताज्यहोमे विनियोगः । "ॐ तुभ्यं ता अ० मिरे स्वाहा" कामायेदं० ।


  1. ख. ग. घ. ते । "अ ।
  2. धनुश्चिह्नान्तर्गतो ग्रन्थ. क. पुस्तकातिरिक्तपुस्तकेषु नास्ति ।