पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१३६

पुटमेतत् सुपुष्टितम्
१३२
[ग्रहमखप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--
(सर्वतोभद्रमण्डलदेवतावाहनम्)
 

 यमाय सोममित्यस्य प्रजापतिर्यमोऽनुष्टुप् । यमावाहने विनियोगः-- "ॐ यमाय सोम० कृतः । यमाय नमः, यममावाहयामि" इति दक्षिणे यमम् ।

 देवीमहमित्यस्याग्निर्निर्ऋतिस्त्रिष्टुप् । निर्ऋत्यावाहने विनियोगः--"ॐ देवीम० चष्टे । निर्ऋतये नमो निर्ऋतिमावाहयामि" इति नैर्ऋत्यां निर्ऋतिम् ।

 तत्त्वा यामीत्यस्य विश्वे देवा वरुणस्त्रिष्टुप् । वरुणावाहने विनियोगः-- "ॐ तत्त्वा यामि० प्रमोषीः । वरुणाय नमो वरुणमावाहयामि" इति पश्चिमे वरुणम् ।

 वायो शतमित्यस्य विश्वे देवा वायुरनुष्टुप् । वाय्वावाहने विनियोगः-- "ॐ वायो शतं० पाजसा । वायवे नमो वायुमावाहयामि" इति वायव्यां वायुम् ।

 अष्टौ देवा इत्यस्य विश्वे देवा अष्टौ वसवो विराट्त्रिष्टुप् । अष्टवस्वावाहने विनियोगः-- "ॐ अष्टौ देवा० स्वस्ति । अष्टवसुभ्यो नमोऽष्टवसूनावाहयामि" इति वायुसोममध्येऽष्टौ वसुन्

 नीलग्रीवाः शितिकण्ठा इत्यस्याग्निरेकादश रुद्रा अनुष्टुप् । एकादशरुद्रावाहने विनियोगः--"ॐ नीलग्री० श्रिताः । तेषा सहस्रयोजनेऽव धन्वानि तन्मसि । एकादशरुद्रेभ्यो नम एकादश रुद्रानावाहयामि" इति सोमेशानयोर्मध्य एकादश रुद्रान् ।

 त्यान्न्वित्यस्य विश्वे देवा द्वादशाऽऽदित्या गायत्री । द्वादशादित्यावाहने विनियोगः-- "ॐ त्यान्नु क्षत्त्रि० ष्टये । द्वादशादित्येभ्यो नमो द्वादशाऽऽदित्यानावाहयामि" इतीशानेन्द्रयोर्मध्ये द्वादशादित्यान् ।

 या वां कशेत्यस्य सोमोऽश्विनौ गायत्री । अश्व्यावाहने विनियोगः-- "ॐ या वा कशा० क्षतम् । अश्विभ्यां नमोऽश्विनावावाहयामि" इतीन्द्राग्न्योर्मध्येऽश्विनौ ।

 ओमास इत्यस्य सोमो विश्वे देवा गायत्री । विश्वे(श्वे)देवावाहने विनियोगः--"ॐ ओमासश्च० सुतम्" विश्वेभ्यो देवेभ्यो नमो विश्वान्देवानावाहयामि । इत्यग्नियमयोर्मध्ये विश्वान्देवान् ।

 अभि त्यमित्यस्य सोमः सप्तयक्षाः प्रकृतिः । सप्तयक्षावाहने विनियोगः--"ॐ अभि त्यं देव० सुवः" सप्तयक्षेभ्यो नमः सप्तयक्षानावाहयामि । इति यमनिर्ऋत्योर्मध्ये सप्तयक्षान् ।

 आऽयं गौरित्यस्याग्निः सर्पा गायत्री । सर्पावाहने विनियोगः-- "ॐ आऽयं गौः पृ० न्त्सुवः" । सर्पेभ्यो नमः सर्पानावाहयामि । इति निर्ऋतिवरुणयोर्मध्ये सर्पान् ।